125 gatha
Chapters
Shree Dasvaikalik Sutra
॥ पढमं अज्झयणं : दुमपुप्फिया ॥
First Adhyayan : Dumapupphiyā
Listen to Full Chapter Audio
धम्मो मंगलमुक्किट्ठं, अहिंसा संजमो तवो ।
देवा वि तं णमंसंति, जस्स धम्मे सया मणो ॥१॥
dhammō maṅgalamukkiṭṭhaṁ, ahinsā sañjamō tavō.
dēvā vi taṁ ṇamansanti, jassa dhammē sayā maṇō. [1]
जहा दुम्मस्स पुप्फेसु, भमरो आवियइ रसं ।
ण य पुप्फं किलामेइ, सो य पीणेइ अप्पयं ॥२॥
jahā dummassa pupphēsu, bhamarō āviya:i rasaṁ.
ṇa ya pupphaṁ kilāmēi, sō ya pīṇēi appayaṁ. [2]
एमेए समणा मुत्ता जे लोए संति साहुणो ।
विहंगमा व पुप्फेसु, दाणभत्तेसणे रया ॥३॥
ēmēē samaṇā muttā jē lōē santi sāhuṇō.
vihaṅgamā va pupphēsu, dāṇabhattēsaṇē rayā. [3]
वयं च वित्तिं लब्भामो, ण य कोइ उवहम्मइ ।
अहागडेसु रीयंते, पुप्फेसु भमरा जहा ॥४॥
vayaṁ cha vittiṁ labbhāmō, ṇa ya kōi uvahamma:i.
ahāgaḍēsu rīyantē, pupphēsu bhamarā jahā. [4]
महुगारसमा बुद्धा, जे भवंति अणिस्सिया ।
णाणापिंडरया दंता, तेण वुच्चंति साहुणो ॥५॥ त्ति बेमि ॥
mahugārasamā buddhā, jē bhavanti aṇissiyā.
ṇāṇāpiṇḍarayā dantā, tēṇa vuchchanti sāhuṇō. [5] tti bēmi.
॥ इति दुमपुप्फिया णामं पढमं अज्झयणं समत्तं ॥
End of first adhyayan named Dumapupphiyā
Shree Dasvaikalik Sutra
॥ बीअं अज्झयणं : सामण्णपुव्वयं ॥
Second Adhyayan : Sāmaṇṇapuvvayaṁ
Listen to Full Chapter Audio
कहं णु कुज्जा सामण्णं, जो कामे ण णिवारए ।
पए पए विसीयंतो, संकप्पस्स वसं गओ ॥१॥
kahaṁ ṇu kujjā sāmaṇṇaṁ, jō kāmē ṇa ṇivāraē.
paē paē visīyantō, saṅkappassa vasaṁ gaō. [1]
वत्थगंधमलंकारं, इत्थीओ सयणाणि य ।
अच्छंदा जे ण भुंजंति, ण से चाइ त्ति वुच्चइ ॥२॥
vatthagandhamalaṅkāraṁ, itthīō sayaṇāṇi ya.
achchhandā jē ṇa bhuñjanti, ṇa sē chāi tti vuchcha:i. [2]
जे य कंते पिए भोए, लद्धे वि पिट्ठि कुव्वइ ।
साहीणे चयइ भोए, से हु चाइ त्ति वुच्चइ ॥३॥
jē ya kantē piē bhōē, laddhē vi piṭṭhi kuvva:i.
sāhīṇē chaya:i bhōē, sē hu chāi tti vuchcha:i. [3]
समाइ पेहाइ परिव्वयंतो, सिया मणो णिस्सरइ बहिद्धा ।
ण सा महं णो वि अहं पि तीसे, इच्चेव ताओ विणएज्ज रागं ॥४॥
samāi pēhāi parivvayantō, siyā maṇō ṇissara:i bahiddhā.
ṇa sā mahaṁ ṇō vi ahaṁ pi tīsē, ichchēva tāō viṇaējja rāgaṁ. [4]
आयावयाही चय सोगमल्लं, कामे कमाही कमियं खु दुक्खं ।
छिंदाहि दोसं विणएज्ज रागं, एवं सुही होहिसि संपराए ॥५॥
āyāvayāhī chaya sōgamallaṁ, kāmē kamāhī kamiyaṁ khu dukkhaṁ.
chhindāhi dōsaṁ viṇaējja rāgaṁ, ēvaṁ suhī hōhisi samparāē. [5]
पक्खंदे जलियं जोइं, धूमकेउं दुरासयं ।
णेच्छंति वंतयं भोत्तुं, कुले जाया अगंधणे ॥६॥
pakkhandē jaliyaṁ jōiṁ, dhūmakēuṁ durāsayaṁ.
ṇēchchhanti vantayaṁ bhōttuṁ, kulē jāyā agandhaṇē. [6]
धिरत्थु तेऽजसोकामी, जो तं जीवियकारणा ।
वंतं इच्छसि आवेउं, सेयं ते मरणं भवे ॥७॥
dhiratthu tē’jasōkāmī, jō taṁ jīviyakāraṇā.
vantaṁ ichchhasi āvēuṁ, sēyaṁ tē maraṇaṁ bhavē. [7]
अहं च भोगरायस्स तं चऽसि अंधगवण्हिणो ।
मा कुले गंधणा होमो, संजमं णिहुओ चर ॥८॥
ahaṁ cha bhōgarāyassa taṁ cha’si andhagavaṇhiṇō.
mā kulē gandhaṇā hōmō, sañjamaṁ ṇihuō chara. [8]
जइ तं काहिसि भावं, जा जा दिच्छसि णारिओ ।
वायाविद्धोव्व हडो, अट्ठियप्पा भविस्ससि ॥९॥
ja:i taṁ kāhisi bhāvaṁ, jā jā dichchhasi ṇāriō.
vāyāviddhōvva haḍō, aṭṭhiyappā bhavissasi. [9]
तीसे सो वयणं सोच्चा, संजयाइ सुभासियं ।
अंकुसेण जहा णागो, धम्मे संपडिवाइओ ॥१०॥
tīsē sō vayaṇaṁ sōchchā, sañjayāi subhāsiyaṁ.
aṅkusēṇa jahā ṇāgō, dhammē sampaḍivāiō. [10]
एवं करंति संबुद्धा, पंडिया पवियक्खणा ।
विणियट्टंति भोगेसु, जहा से पुरिसुत्तमो ॥११॥ त्ति बेमि ॥
ēvaṁ karanti sambuddhā, paṇḍiyā paviyakkhaṇā.
viṇiyaṭṭanti bhōgēsu, jahā sē purisuttamō. [11] tti bēmi.
॥ इति सामण्णपुव्वयं णामं बीअं अज्झयणं समत्तं ॥
End of second adhyayan named Sāmaṇṇapuvvayaṁ
Shree Dasvaikalik Sutra
॥ तइयं अज्झयणं : खुड्डियायारकहा ॥
Third Adhyayan : Khuḍḍiyāyārakahā
Listen to Full Chapter Audio
संजमे सुट्ठिअप्पाणं, विप्पमुक्काण ताइणं ।
तेसिमेयमणाइण्णं णिग्गंथाण महेसिणं ॥१॥
sañjamē suṭṭhiappāṇaṁ, vippamukkāṇa tāiṇaṁ.
tēsimēyamaṇāiṇṇaṁ ṇigganthāṇa mahēsiṇaṁ. [1]
उद्देसियं कीयगडं, णियागमभिहडाणि य ।
राइभत्ते सिणाणे य, गंधमल्ले य वीयणे ॥२॥
uddēsiyaṁ kīyagaḍaṁ, ṇiyāgamabhihaḍāṇi ya.
rāibhattē siṇāṇē ya, gandhamallē ya vīyaṇē. [2]
संणिही गिहीमत्ते य, रायपिंडे किमिच्छए ।
संबाहणा दंतपहोयणा य, संपुच्छणा देहपलोयणा य ॥३॥
saṇṇihī gihīmattē ya, rāyapiṇḍē kimichchhaē.
sambāhaṇā dantapahōyaṇā ya, sampuchchhaṇā dēhapalōyaṇā ya. [3]
अट्ठावए य णालीए, छत्तस्स य धारणट्ठाए ।
तेगिच्छं पाहणा पाए, समारंभं च जोइणो ॥४॥
aṭṭhāvaē ya ṇālīē, chhattassa ya dhāraṇaṭṭhāē.
tēgichchhaṁ pāhaṇā pāē, samārambhaṁ cha jōiṇō. [4]
सिज्जायरपिंडं च आसंदी पलियंकए ।
गिहंतरणिसेज्जा य, गायस्सुव्वट्टणाणि य ॥५॥
sijjāyarapiṇḍaṁ cha āsandī paliyaṅkaē.
gihantaraṇisējjā ya, gāyassuvvaṭṭaṇāṇi ya. [5]
गिहिणो वेयावडियं, जा य आजीववत्तिया ।
तत्ताणिव्वुडभोइत्तं, आउरस्सरणाणि य ॥६॥
gihiṇō vēyāvaḍiyaṁ, jā ya ājīvavattiyā.
tattāṇivvuḍabhōittaṁ, āurassaraṇāṇi ya. [6]
मूलए सिंगबेरे य, उच्छुखंडे अणिव्वुडे ।
कंदे मूले य सच्चित्ते, फले बीए य आमए ॥७॥
mūlaē siṅgabērē ya, uchchhukhaṇḍē aṇivvuḍē.
kandē mūlē ya sachchittē, phalē bīē ya āmaē. [7]
सोवच्चले सिंधवे लोणे, रोमालोणे य आमए ।
सामुद्दे पंसुखारे य, कालालोणे य आमए ॥८॥
sōvachchalē sindhavē lōṇē, rōmālōṇē ya āmaē.
sāmuddē pansukhārē ya, kālālōṇē ya āmaē. [8]
धुवणेत्ति वमणे य, वत्थीकम्म विरेयणे ।
अंजणे दंतवण्णे य, गायब्भंगविभूसणे ॥९॥
dhuvaṇētti vamaṇē ya, vatthīkamma virēyaṇē.
añjaṇē dantavaṇṇē ya, gāyabbhaṅgavibhūsaṇē. [9]
सव्वमेयमणाइण्णं, णिग्गंथाणं महेसिणं ।
संजमम्मि य जुत्ताणं, लहुभूयविहारिणं ॥१०॥
savvamēyamaṇāiṇṇaṁ, ṇigganthāṇaṁ mahēsiṇaṁ.
sañjamammi ya juttāṇaṁ, lahubhūyavihāriṇaṁ. [10]
पंचासवपरिण्णाया, तिगुत्ता छसु संजया ।
पंचणिग्गहणा धीरा, णिग्गंथा उज्जुदंसिणो ॥११॥
pañchāsavapariṇṇāyā, tiguttā chhasu sañjayā.
pañchaṇiggahaṇā dhīrā, ṇigganthā ujjudansiṇō. [11]
आयावयंति गिम्हेसु, हेमंतेसु अवाउडा ।
वासासु पडिसंलीणा, संजया सुसमाहिया ॥१२॥
āyāvayanti gimhēsu, hēmantēsu avāuḍā.
vāsāsu paḍisanlīṇā, sañjayā susamāhiyā. [12]
परीसह रिऊदंता, धुयमोहा जिइंदिया ।
सव्वदुक्खप्पहीणट्ठा, पक्कमंति महेसिणो ॥१३॥
parīsaha riūdantā, dhuyamōhā jiindiyā.
savvadukkhappahīṇaṭṭhā, pakkamanti mahēsiṇō. [13]
दुक्कराइं करित्ताणं, दुस्सहाइं सहित्तु य ।
के इत्थ देवलोएसु, केइ सिज्झ ंति णीरया ॥१४॥
dukkarāiṁ karittāṇaṁ, dussahāiṁ sahittu ya.
kē ittha dēvalōēsu, kēi sijjhanti ṇīrayā. [14]
खवित्ता पुव्वकमाइं, संजमेण तवेण य ।
सिद्धिमग्गमणुप्पत्ता, ताइणो परिणिव्वुडा ॥१५॥ त्ति बेमि ॥
khavittā puvvakamāiṁ, sañjamēṇa tavēṇa ya.
siddhimaggamaṇuppattā, tāiṇō pariṇivvuḍā. [15] tti bēmi.
॥ इति खुड्डियायारकहा णामं तइयं अज्झयणं समत्तं ॥
End of third adhyayan named Khuḍḍiyāyārakahā
Shree Dasvaikalik Sutra
॥ चउत्थं अज्झयणं : छज्जीवणिया ॥
Fourth Adhyayan : Chhajjīvaṇiyā
Listen to Full Chapter Audio
अजयं चरमाणो य, पाणभूयाइं हिंसइ ।
बंधई पावयं कम्मं, तं से होइ कडुयं फलं ॥१॥
ajayaṁ charamāṇō ya, pāṇabhūyāiṁ hinsa:i.
bandhaī pāvayaṁ kammaṁ, taṁ sē hōi kaḍuyaṁ phalaṁ. [1]
अजयं चिट्ठमाणो य, पाणभूयाइं हिंसइ ।
बंधई पावयं कम्मं, तं से होइ कडुयं फलं ॥२॥
ajayaṁ chiṭṭhamāṇō ya, pāṇabhūyāiṁ hinsa:i.
bandhaī pāvayaṁ kammaṁ, taṁ sē hōi kaḍuyaṁ phalaṁ. [2]
अजयं आसमाणो य, पाणभूयाइं हिंसइ ।
बंधई पावयं कम्मं, तं से होइ कडुयं फलं ॥३॥
ajayaṁ āsamāṇō ya, pāṇabhūyāiṁ hinsa:i.
bandhaī pāvayaṁ kammaṁ, taṁ sē hōi kaḍuyaṁ phalaṁ. [3]
अजयं सयमाणो य, पाणभूयाइं हिंसइ ।
बंधई पावयं कम्मं, तं से होइ कडुयं फलं ॥४॥
ajayaṁ sayamāṇō ya, pāṇabhūyāiṁ hinsa:i.
bandhaī pāvayaṁ kammaṁ, taṁ sē hōi kaḍuyaṁ phalaṁ. [4]
अजयं भुंजमाणो य, पाणभूयाइं हिंसइ ।
बंधई पावयं कम्मं, तं से होइ कडुयं फलं ॥५॥
ajayaṁ bhuñjamāṇō ya, pāṇabhūyāiṁ hinsa:i.
bandhaī pāvayaṁ kammaṁ, taṁ sē hōi kaḍuyaṁ phalaṁ. [5]
अजयं भासमाणो य, पाणभूयाइं हिंसइ ।
बंधई पावयं कम्मं, तं से होइ कडुयं फलं ॥६॥
ajayaṁ bhāsamāṇō ya, pāṇabhūyāiṁ hinsa:i.
bandhaī pāvayaṁ kammaṁ, taṁ sē hōi kaḍuyaṁ phalaṁ. [6]
कहं चरे कहं चिट्ठे, कहमासे कहं सए ।
कहं भुंजंतो भासंतो, पावकम्मं ण बंधइ ॥७॥
kahaṁ charē kahaṁ chiṭṭhē, kahamāsē kahaṁ saē.
kahaṁ bhuñjantō bhāsantō, pāvakammaṁ ṇa bandha:i. [7]
जयं चरे जयं चिट्ठे, जयमासे जयं सए ।
जयं भुंजंतो भासंतो पावकम्मं ण बंधई ॥८॥
jayaṁ charē jayaṁ chiṭṭhē, jayamāsē jayaṁ saē.
jayaṁ bhuñjantō bhāsantō pāvakammaṁ ṇa bandhaī. [8]
सव्वभूयप्पभूयस्स, सम्मं भूयाइं पासओ ।
पिहियासवस्स दंतस्स, पावकम्मं ण बंधइ ॥९॥
savvabhūyappabhūyassa, sammaṁ bhūyāiṁ pāsaō.
pihiyāsavassa dantassa, pāvakammaṁ ṇa bandha:i. [9]
पढमं णाणं तओ दया, एवं चिट्ठइ सव्वसंजए ।
अण्णाणी किं काही, किं वा णाहीइ सेयपावगं ॥१०॥
paḍhamaṁ ṇāṇaṁ taō dayā, ēvaṁ chiṭṭha:i savvasañjaē.
aṇṇāṇī kiṁ kāhī, kiṁ vā ṇāhīi sēyapāvagaṁ. [10]
सोच्चा जाणइ कल्लाणं, सोच्चा जाणइ पावगं ।
उभयंपि जाणइ सोच्चा, जं सेयं तं समायरे ॥११॥
sōchchā jāṇa:i kallāṇaṁ, sōchchā jāṇa:i pāvagaṁ.
ubhayampi jāṇa:i sōchchā, jaṁ sēyaṁ taṁ samāyarē. [11]
जो जीवेवि ण याणेइ, अजीवे वि ण याणेइ ।
जीवाजीवे अयाणंतो, कहं सो णाहीइ संजमं ॥१२॥
jō jīvēvi ṇa yāṇēi, ajīvē vi ṇa yāṇēi.
jīvājīvē ayāṇantō, kahaṁ sō ṇāhīi sañjamaṁ. [12]
जो जीवे वि वियाणेइ, अजीवे वि वियाणेइ ।
जीवाजीवे वियाणंतो, सो हु णाहीइ संजमं ॥१३॥
jō jīvē vi viyāṇēi, ajīvē vi viyāṇēi.
jīvājīvē viyāṇantō, sō hu ṇāhīi sañjamaṁ. [13]
जया जीवमजीवे य, दोवि एए वियाणइ ।
तया गइं बहुविहं, सव्वजीवाण जाणइ ॥१४॥
jayā jīvamajīvē ya, dōvi ēē viyāṇa:i.
tayā ga:iṁ bahuvihaṁ, savvajīvāṇa jāṇa:i. [14]
जया गइं बहुविहं, सव्वजीवाण जाणइ ।
तया पुण्णं च पावं च, बंधं मोक्खं च जाणइ ॥१५॥
jayā ga:iṁ bahuvihaṁ, savvajīvāṇa jāṇa:i.
tayā puṇṇaṁ cha pāvaṁ cha, bandhaṁ mōkkhaṁ cha jāṇa:i. [15]
जया पुण्णं च पावं च, बंधं मोक्खं च जाणइ ।
तया णिव्विंदए भोए, जे दिव्वे जे य माणुसे ॥१६॥
jayā puṇṇaṁ cha pāvaṁ cha, bandhaṁ mōkkhaṁ cha jāṇa:i.
tayā ṇivvindaē bhōē, jē divvē jē ya māṇusē. [16]
जया णिव्विंदए भोए जे दिव्वे जे य माणुसे ।
तया चयइ संजोगं, सब्भिंतरबाहिरं ॥१७॥
jayā ṇivvindaē bhōē jē divvē jē ya māṇusē.
tayā chaya:i sañjōgaṁ, sabbhintarabāhiraṁ. [17]
जया चयइ संजोगं, सब्भिंतरबाहिरं ।
तया मुंडे भवित्ताणं, पव्वइए अणगारियं ॥१८॥
jayā chaya:i sañjōgaṁ, sabbhintarabāhiraṁ.
tayā muṇḍē bhavittāṇaṁ, pavva:iē aṇagāriyaṁ. [18]
जया मुंडे भवित्ताणं, पव्वइए अणगारियं ।
तया संवरमुक्किट्ठं, धम्मं फासे अणुत्तरं ॥१९॥
jayā muṇḍē bhavittāṇaṁ, pavva:iē aṇagāriyaṁ.
tayā samvaramukkiṭṭhaṁ, dhammaṁ phāsē aṇuttaraṁ. [19]
जया संवरमुक्किट्ठं, धम्मं फासे अणुत्तरं ।
तया धुणइ कम्मरयं, अबोहिकलुसं कडं ॥२०॥
jayā samvaramukkiṭṭhaṁ, dhammaṁ phāsē aṇuttaraṁ.
tayā dhuṇa:i kammarayaṁ, abōhikalusaṁ kaḍaṁ. [20]
जया धुणइ कम्मरयं, अबोहिकलुसं कडं ।
तया सव्वत्तगं णाणं, दंसणं चाभिगच्छइ ॥२१॥
jayā dhuṇa:i kammarayaṁ, abōhikalusaṁ kaḍaṁ.
tayā savvattagaṁ ṇāṇaṁ, dansaṇaṁ chābhigachchha:i. [21]
जया सव्वत्तगं णाणं, दंसणं चाभिगच्छइ ।
तया लोगमलोगं च, जिणो जाणइ केवली ॥२२॥
jayā savvattagaṁ ṇāṇaṁ, dansaṇaṁ chābhigachchha:i.
tayā lōgamalōgaṁ cha, jiṇō jāṇa:i kēvalī. [22]
जया लोगमलोगं च, जिणो जाणइ केवली ।
तया जोगे णिरुंभित्ता, सेलेसिं पडिवज्जइ ॥२३॥
jayā lōgamalōgaṁ cha, jiṇō jāṇa:i kēvalī.
tayā jōgē ṇirumbhittā, sēlēsiṁ paḍivajja:i. [23]
जया जोगे णिरुंभित्ता, सेलेसिं पडिवज्जइ ।
तया कम्मं खवित्ताणं, सिद्धिं गच्छइ णीरओ ॥२४॥
jayā jōgē ṇirumbhittā, sēlēsiṁ paḍivajja:i.
tayā kammaṁ khavittāṇaṁ, siddhiṁ gachchha:i ṇīraō. [24]
जया कम्मं खवित्ताणं, सिद्धिं गच्छइ ण ीरओ ।
तया लोगमत्थयत्थो, सिद्धो हवइ सासओ ॥२५॥
jayā kammaṁ khavittāṇaṁ, siddhiṁ gachchha:i ṇīraō.
tayā lōgamatthayatthō, siddhō hava:i sāsaō. [25]
सुहसायगस्स समणस्स, सायाउलगस्स णिगामसाइस्स ।
उच्छोलणापहोयस्स, दुल्लहा सुगई तारिसगस्स ॥२६॥
suhasāyagassa samaṇassa, sāyāulagassa ṇigāmasāissa.
uchchhōlaṇāpahōyassa, dullahā sugaī tārisagassa. [26]
तवोगुणपहाणस्स उज्जुमइखंतिसंजमरयस्स ।
परीसहे जिणंतस्स सुलहा सुगई तारिसगस्स ॥२७॥
tavōguṇapahāṇassa ujjuma:ikhantisañjamarayassa.
parīsahē jiṇantassa sulahā sugaī tārisagassa. [27]
पच्छावि ते पयाया, खिप्पं गच्छंति अमरभवणाइं ।
जेसिं पिओ तवो संजमो य, खंती य बंभचेरं च ॥२८॥
pachchhāvi tē payāyā, khippaṁ gachchhanti amarabhavaṇāiṁ.
jēsiṁ piō tavō sañjamō ya, khantī ya bambhachēraṁ cha. [28]
इच्चेयं छज्जीवणियं, सम्मद्दिट्ठी सया जए ।
दुल्लहं लहित्तु सामण्णं, कम्मुणा ण विराहिज्जासि ॥२९॥ त्ति बेमि ॥
ichchēyaṁ chhajjīvaṇiyaṁ, sammaddiṭṭhī sayā jaē.
dullahaṁ lahittu sāmaṇṇaṁ, kammuṇā ṇa virāhijjāsi. [29] tti bēmi.
॥ इति छज्जीवणिया णामं चउत्थं अज्झयणं समत्तं ॥
End of fourth adhyayan named Chhajjīvaṇiyā
Shree Uttaradhyayan sutra
॥ तइयं अज्झयणं : चाउरंगिज्जं ॥
Third Adhyayan : Chāuraṅgijjaṁ
Listen to Full Chapter Audio
चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो ।
माणुसत्तं सुई सद्धा, संजमम्मि य वीरियं ॥१॥
chattāri paramaṅgāṇi, dullahāṇīha jantuṇō.
māṇusattaṁ suī saddhā, sañjamammi ya vīriyaṁ. [1]
समावण्णाण संसारे, णाणा-गोत्तासु जाइसु ।
कम्मा णाणा-विहा कट्टु, पुढो विस्संभिया पया ॥२॥
samāvaṇṇāṇa sansārē, ṇāṇā-gōttāsu jāisu.
kammā ṇāṇā-vihā kaṭṭu, puḍhō vissambhiyā payā. [2]
एगया देवलोएसु, णरएसु वि एगया ।
एगया आसुरे काये, अहाकम्मेहिं गच्छइ ॥३॥
ēgayā dēvalōēsu, ṇaraēsu vi ēgayā.
ēgayā āsurē kāyē, ahākammēhiṁ gachchha:i. [3]
एगया खत्तिओ होइ, तओ चंडाल बुक्कसो ।
तओ कीडपयंगो य, तओ कुंथू पिवीलिया ॥४॥
ēgayā khattiō hōi, taō chaṇḍāla bukkasō.
taō kīḍapayaṅgō ya, taō kunthū pivīliyā. [4]
एवमावट्ट जोणीसु, पाणिणो कम्मकिव्विसा ।
ण णिविज्जंति संसारे सव्वट्ठेसु व खत्तिया ॥५॥
ēvamāvaṭṭa jōṇīsu, pāṇiṇō kammakivvisā.
ṇa ṇivijjanti sansārē savvaṭṭhēsu va khattiyā. [5]
कम्म-संगेहिं सम्मूढा, दुक्खिया बहुवेयणा ।
अमाणुसासु जोणीसु, विणिहम्मंति पाणिणो ॥६॥
kamma-saṅgēhiṁ sammūḍhā, dukkhiyā bahuvēyaṇā.
amāṇusāsu jōṇīsu, viṇihammanti pāṇiṇō. [6]
कम्माणं तु पहाणाए, आणुपुव्वी कयाइ उ ।
जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं ॥७॥
kammāṇaṁ tu pahāṇāē, āṇupuvvī kayāi u.
jīvā sōhimaṇuppattā, āyayanti maṇussayaṁ. [7]
माणुस्सं विग्गहं लद्धुं, सुई धम्मस्स दुल्लहा ।
जं सोच्चा पडिवज्जंति, तवं खंतिमहिंसयं ॥८॥
māṇussaṁ viggahaṁ laddhuṁ, suī dhammassa dullahā.
jaṁ sōchchā paḍivajjanti, tavaṁ khantimahinsayaṁ. [8]
आहच्च सवणं लद्धुं, सद्धा परमदुल्लहा ।
सोच्चा णेयाउयं मग्गं, बहवे परि भस्सइ ॥९॥
āhachcha savaṇaṁ laddhuṁ, saddhā paramadullahā.
sōchchā ṇēyāuyaṁ maggaṁ, bahavē paribhassa:i. [9]
सुइं च लद्धुं सद्धं च, वीरियं पुण दुल्लहं ।
बहवे रोयमाणा वि, णो य णं पडिवज्जए ॥१०॥
suiṁ cha laddhuṁ saddhaṁ cha, vīriyaṁ puṇa dullahaṁ.
bahavē rōyamāṇā vi, ṇō ya ṇaṁ paḍivajjaē. [10]
माणुसत्तंमि आयाओ, जो धम्मं सोच्च सद्दहे ।
तवस्सी वीरियं लद्धुं, संवुडे णिद्धुणे रयं ॥११॥
māṇusattammi āyāō, jō dhammaṁ sōchcha saddahē.
tavassī vīriyaṁ laddhuṁ, samvuḍē ṇiddhuṇē rayaṁ. [11]
सोही उज्जुयभूयस्स, धम्मो सुद्धस्स चिट्ठइ ।
णिव्वाणं परमं जाइ, घय-सित्तिव्व पावए ॥१२॥
sōhī ujjuyabhūyassa, dhammō suddhassa chiṭṭha:i.
ṇivvāṇaṁ paramaṁ jāi, ghaya-sittivva pāvaē. [12]
विगिंच कम्मुणो हेउं, जसं संचिणु खंतिए ।
पाढवं सरीरं हिच्चा, उड्ढं पक्कमइ दिसं ॥१३॥
vigiñcha kammuṇō hēuṁ, jasaṁ sañchiṇu khantiē.
pāḍhavaṁ sarīraṁ hichchā, uḍḍhaṁ pakkama:i disaṁ. [13]
विसालिसेहिं सीलेहिं, जक्खा उत्तर-उत्तरा ।
महासुक्का व दिप्पंता, मण्णंता अपुणच्चवं ॥१४॥
visālisēhiṁ sīlēhiṁ, jakkhā uttara-uttarā.
mahāsukkā va dippantā, maṇṇantā apuṇachchavaṁ. [14]
अप्पिया देवकामाणं, कामरूव विउव्विणो ।
उड्ढं कप्पेसु चिट्ठंति, पुव्वा वाससया बहू ॥१५॥
appiyā dēvakāmāṇaṁ, kāmarūva viuvviṇō.
uḍḍhaṁ kappēsu chiṭṭhanti, puvvā vāsasayā bahū. [15]
तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खए चुया ।
उवेंति माणुसं जोणिं, से दसंगेऽभिजायइ ॥१६॥
tattha ṭhichchā jahāṭhāṇaṁ, jakkhā āukkhaē chuyā.
uvēnti māṇusaṁ jōṇiṁ, sē dasaṅgē’bhijāya:i. [16]
खेत्तं वत्थुं हिरण्णं च, पसवो दास पोरुसं ।
चत्तारि काम खंधाणि, तत्थ से उववज्जइ ॥१७॥
khēttaṁ vatthuṁ hiraṇṇaṁ cha, pasavō dāsa pōrusaṁ.
chattāri kāma khandhāṇi, tattha sē uvavajja:i. [17]
मित्तवं णायवं होइ, उच्चागोए य वण्णवं ।
अप्पायंके महापण्णे, अभिजाए जसोबले ॥१८॥
mittavaṁ ṇāyavaṁ hōi, uchchāgōē ya vaṇṇavaṁ.
appāyaṅkē mahāpaṇṇē, abhijāē jasōbalē. [18]
भोच्चा माणुस्सए भोए, अप्पडिरूवे अहाउयं ।
पुव्वं विसुद्ध-सद्धम्मे, केवलं बोहि बुज्झिया ॥१९॥
bhōchchā māṇussaē bhōē, appaḍirūvē ahāuyaṁ.
puvvaṁ visuddha-saddhammē, kēvalaṁ bōhi bujjhiyā. [19]
चउरंगं दुल्लहं णच्चा संजमं पडिवज्जिया ।
तवसा धुयकम्मंसे, सिद्धे हवइ सासए ॥२०॥ त्ति बेमि ॥
cha:uraṅgaṁ dullahaṁ ṇachchā sañjamaṁ paḍivajjiyā.
tavasā dhuyakammansē, siddhē hava:i sāsaē. [20] tti bēmi.
॥ इति चाउरंगिज्जं णामं तइअं अज्झयणं सम्मत्तं ॥
End of third adhyayan named Chāuraṅgijjaṁ
Shree Uttaradhyayan sutra
॥ चउत्थं अज्झयणं : असंखयं ॥
Fourth Adhyayan : Asaṅkhayaṁ
Listen to Full Chapter Audio
असंखयं जीविय मा पमायए, जरोवणीयस्स हु णत्थि ताणं ।
एवं वियाणाहि जणे पमत्ते, किण्णू विहिंसा अजया गहिंति ॥१॥
asaṅkhayaṁ jīviya mā pamāyaē, jarōvaṇīyassa hu ṇatthi tāṇaṁ.
ēvaṁ viyāṇāhi jaṇē pamattē, kiṇṇū vihinsā ajayā gahinti. [1]
जे पावकम्मेहिं धणं मणुस्सा, समाययंति अमइं गहाय ।
पहाय ते पासपयट्टिए णरे, वेराणुबद्धा ण रयं उवेंति ॥२॥
jē pāvakammēhiṁ dhaṇaṁ maṇussā, samāyayanti ama:iṁ gahāya.
pahāya tē pāsapayaṭṭiē ṇarē, vērāṇubaddhā ṇarayaṁ uvēnti. [2]
तेणे जहा संधिमुहे गहीए, सकम्मुणा किच्चइ पावकारी ।
एवं पया पेच्च इहं च लोए, कडाण कम्माण ण मोक्ख अत्थि॥३॥
tēṇē jahā sandhimuhē gahīē, sakammuṇā kichcha:i pāvakārī.
ēvaṁ payā pēchcha ihaṁ cha lōē, kaḍāṇa kammāṇa ṇa mōkkha atthi. [3]
संसारमावण्ण परस्स अट्ठा, साहारणं जं च करेइ कम्मं ।
कम्मस्स ते तस्स उ वेयकाले, ण बंधवा बंधवयं उवेंति ॥४॥
sansāramāvaṇṇa parassa aṭṭhā, sāhāraṇaṁ jaṁ cha karēi kammaṁ.
kammassa tē tassa u vēyakālē, ṇa bandhavā bandhavayaṁ uvēnti. [4]
वित्तेण ताणं ण लभे पमत्ते, इमम्मि लोए अदुवा परत्था ।
दीवप्पणट्ठे व अणंत मोहे, णेयाउयं दट्ठुमदट्ठुमेव ॥५॥
vittēṇa tāṇaṁ ṇa labhē pamattē, imammi lōē aduvā paratthā.
dīvappaṇaṭṭhē va aṇanta mōhē, ṇēyāuyaṁ daṭṭhumadaṭṭhumēva. [5]
सुत्तेसु यावि पडिबुद्धजीवी, णो वीससे पंडिए आसुपण्णे ।
घोरा मुहुत्ता अबलं सरीरं, भारंड-पक्खी व चरेऽप्पमत्तो ॥६॥
suttēsu yāvi paḍibuddhajīvī, ṇō vīsasē paṇḍiē āsupaṇṇē.
ghōrā muhuttā abalaṁ sarīraṁ, bhāraṇḍa-pakkhī va charē’ppamattō. [6]
चरे पयाइं परिसंकमाणो, जं किंचि पासं इह मण्णमाणो ।
लाभंतरे जीविय वूहइत्ता, पच्छा परिण्णाय मलावधंसी ॥७॥
charē payāiṁ parisaṅkamāṇō, jaṁ kiñchi pāsaṁ iha maṇṇamāṇō.
lābhantarē jīviya vūha:ittā, pachchhā pariṇṇāya malāvadhansī. [7]
छंदं णिरोहेण उवेइ मोक्खं, आसे जहा सिक्खिय-वम्मधारी ।
पुव्वाइं वासाइं चरेऽप्पमत्तो, तम्हा मुणी खिप्पमुवेइ मोक्खं ॥८॥
chhandaṁ ṇirōhēṇa uvēi mōkkhaṁ, āsē jahā sikkhiya-vammadhārī.
puvvāiṁ vāsāiṁ charē’ppamattō, tamhā muṇī khippamuvēi mōkkhaṁ. [8]
स पुव्वमेवं ण लभेज्ज पच्छा, एसोवमा सासयवाइयाणं ।
विसीयइ सिढिले आउयम्मि, कालोवणीए सरीरस्स भेए ॥९॥
sa puvvamēvaṁ ṇa labhējja pachchhā, ēsōvamā sāsayavāiyāṇaṁ.
visīya:i siḍhilē āuyammi, kālōvaṇīē sarīrassa bhēē. [9]
खिप्पं ण सक्केइ विवेगमेउं, तम्हा समुट्ठाय पहाय कामे ।
समिच्च लोयं समया महेसी, आयाणरक्खी चरेऽप्पमत्तो ॥१०॥
khippaṁ ṇa sakkēi vivēgamēuṁ, tamhā samuṭṭhāya pahāya kāmē.
samichcha lōyaṁ samayā mahēsī, āyāṇarakkhī charē’ppamattō. [10]
मुहुं मुहुं मोह गुणे जयंतं, अणेग-रूवा समणं चरंतं ।
फासा फुसंति असमंजसं च, ण तेसु भिक्खू मणसा पउस्से ॥११॥
muhuṁ muhuṁ mōha guṇē jayantaṁ, aṇēga-rūvā samaṇaṁ charantaṁ.
phāsā phusanti asamañjasaṁ cha, ṇa tēsu bhikkhū maṇasā pa:ussē. [11]
मंदा य फासा बहु लोहणिज्जा, तहप्पगारेसु मणं ण कुज्जा ।
रक्खेज्ज कोहं विणएज्ज माणं, मायं ण सेवेज्ज पहेज्ज लोहं ॥१२॥
mandā ya phāsā bahu lōhaṇijjā, tahappagārēsu maṇaṁ ṇa kujjā.
rakkhējja kōhaṁ viṇaējja māṇaṁ, māyaṁ ṇa sēvējja pahējja lōhaṁ. [12]
जेऽसंखया तुच्छ परप्पवाई, ते पिज्ज-दोसाणुगया परज्झा ।
एए अहम्मे त्ति दुगुंछमाणो, कंखे गुणे जाव सरीरभेओ ॥१३॥ त्ति बेमि ॥
jē’saṅkhayā tuchchha parappavāī, tē pijja-dōsāṇugayā parajjhā.
ēē ahammē tti duguñchhamāṇō, kaṅkhē guṇē jāva sarīrabhēō. [13]
॥ इति असंखयं णामं चउत्थं अज्झयणं समत्तं ॥
End of fourth adhyayan named Asaṅkhayaṁ
Shree Suyagadang Sutra
॥ छट्ठं अज्झयणं : महावीरत्थुई ॥
Sixth Adhyayan : Mahāvīratthuī
Listen to Full Chapter Audio
पुच्छिंसु णं समणा माहणा य, अगारिण ो य परतित्थिया य ।
से केइ णेगंतहियं धम्ममाहु, अणेलिसं साहुसमिक्खयाए ॥१॥
puchchhinsu ṇaṁ samaṇā māhaṇā ya, agāriṇō ya paratitthiyā ya.
sē kēi ṇēgantahiyaṁ dhammamāhu, aṇēlisaṁ sāhusamikkhayāē. [1]
कहं च णाणं कहं दंसणं से, सीलं कहं णायसुयस्स आसी ।
जाणासि णं भिक्खु जहातहेणं, अहासुयं बूहि जहा णिसंतं ॥२॥
kahaṁ cha ṇāṇaṁ kahaṁ dansaṇaṁ sē, sīlaṁ kahaṁ ṇāyasuyassa āsī.
jāṇāsi ṇaṁ bhikkhu jahātahēṇaṁ, ahāsuyaṁ būhi jahā ṇisantaṁ. [2]
खेयण्णए से कुसले महेसी, अणंतणाणी य अणंतदंसी ।
जसंसिणो चक्खुपहे ठियस्स, जाणाहि धम्मं च धिइं च पेहि ॥३॥
khēyaṇṇaē sē kusalē mahēsī, aṇantaṇāṇī ya aṇantadansī.
jasansiṇō chakkhupahē ṭhiyassa, jāṇāhi dhammaṁ cha dhiiṁ cha pēhi. [3]
उड्ढं अहे य तिरियं दिसासु, तसा य जे थावर जे य पाणा ।
से णिच्चणिच्चेहि समिक्ख पण्णे, दीवे व धम्मं समियं उदाहु ॥४॥
uḍḍhaṁ ahē ya tiriyaṁ disāsu, tasā ya jē thāvara jē ya pāṇā.
sē ṇichchaṇichchēhi samikkha paṇṇē, dīvē va dhammaṁ samiyaṁ udāhu. [4]
से सव्वदंसी अभिभूय णाणी, णिरामगंधे धिइमं ठियप्पा ।
अणुत्तरे सव्वजगंसि वि ज्जं, गंथा अतीते अभए अणाऊ ॥५॥
sē savvadansī abhibhūya ṇāṇī, ṇirāmagandhē dhiimaṁ ṭhiyappā.
aṇuttarē savvajagansi vijjaṁ, ganthā atītē abhaē aṇāū. [5]
से भूइपण्णे अणिएअचारी, ओहंतरे धीरे अणंतचक्खू ।
अणुत्तरं तप्पइ सूरिए वा, वइरोयणिंदे व तमं पगासे ॥६॥
sē bhūipaṇṇē aṇiēachārī, ōhantarē dhīrē aṇantachakkhū.
aṇuttaraṁ tappa:i sūriē vā, va:irōyaṇindē va tamaṁ pagāsē. [6]
अणुत्तरं धम्ममिणं जिणाणं, णेया मुणी कासव आसुपण्णे ।
इंदे व देवाण महाणुभावे, सहस्सणेया दिवि णं विसिट्ठे ॥७॥
aṇuttaraṁ dhammamiṇaṁ jiṇāṇaṁ, ṇēyā muṇī kāsava āsupaṇṇē.
indē va dēvāṇa mahāṇubhāvē, sahassaṇēyā divi ṇaṁ visiṭṭhē. [7]
से पण्णया अक्खय सागरे वा, महोदही वा वि अणंतपारे ।
अणाइले वा अकसायि मुक्के, (भिक्खु) सक्के व देवाहिवई जुइमं ॥८॥
sē paṇṇayā akkhaya sāgarē vā, mahōdahī vā vi aṇantapārē.
aṇāilē vā akasāyi mukkē, (bhikkhu) sakkē va dēvāhivaī juimaṁ. [8]
से वीरिएणं पडिपुण्णवीरिए, सुदंसणे वा णगसव्वसेट्ठे ।
सुरालए वा सि मुदागरे से, विरायएऽणेगगुणोववेए ॥९॥
sē vīriēṇaṁ paḍipuṇṇavīriē, sudansaṇē vā ṇagasavvasēṭṭhē.
surālaē vā si mudāgarē sē, virāyaē’ṇēgaguṇōvavēē. [9]
सयं सहस्साण उ जोयणाणं, तिकंडगे पंडगवेजयंते ।
से जोयणे णवणवइ सहस्से, उड्ढुस्सितो हेट्ठ सहस्समेगं ॥१०॥
sayaṁ sahassāṇa u jōyaṇāṇaṁ, tikaṇḍagē paṇḍagavējayantē.
sē jōyaṇē ṇavaṇava:i sahassē, uḍḍhussitō hēṭṭha sahassamēgaṁ. [10]
पुट्ठे णभे चिट्ठइ भूमिए ठिए, जं सूरिया अणुपरियट्टयंति ।
से हेमवण्णे बहुणंदणे य, जंसि रइं वेदयंति महिंदा ॥११॥
puṭṭhē ṇabhē chiṭṭha:i bhūmiē ṭhiē, jaṁ sūriyā aṇupariyaṭṭayanti.
sē hēmavaṇṇē bahuṇandaṇē ya, jansi ra:iṁ vēdayanti mahindā. [11]
से पव्वए सद्दमहप्पगासे, विरायइ कंचणमट्ठवण्णे ।
अणुत्तरे गिरिसु य पव्वदुग्गे, गिरिवरे से जलिए व भोमे ॥१२॥
sē pavvaē saddamahappagāsē, virāya:i kañchaṇamaṭṭhavaṇṇē.
aṇuttarē girisu ya pavvaduggē, girivarē sē jaliē va bhōmē. [12]
महीइ मज्झम्मि ठिए णगिंदे, पण्णायते सूरिय सुद्धलेस्से ।
एवं सिरीए उ स भूरिवण्णे, मणोरमे जोयइ अच्चिमाली ॥१३॥
mahīi majjhammi ṭhiē ṇagindē, paṇṇāyatē sūriya suddhalēssē.
ēvaṁ sirīē u sa bhūrivaṇṇē, maṇōramē jōya:i achchimālī. [13]
सुदंसणस्सेस जसो गिरिस्स, पवुच्चइ महतो पव्वयस्स ।
एतोवमे समणे णायपुत्ते, जाइ-जसो-दंसण-णाणसीले ॥१४॥
sudansaṇassēsa jasō girissa, pavuchcha:i mahatō pavvayassa.
ētōvamē samaṇē ṇāyaputtē, jāi-jasō-dansaṇa-ṇāṇasīlē. [14]
गिरीवरे वा णिसहायताणं, रुयगे व सेट्ठे वलयायताणं ।
तओवमे से जगभूइपण्णे, मुणीण मज्झे तमुदाहु पण्णे ॥१५॥
girīvarē vā ṇisahāyatāṇaṁ, ruyagē va sēṭṭhē valayāyatāṇaṁ.
taōvamē sē jagabhūipaṇṇē, muṇīṇa majjhē tamudāhu paṇṇē. [15]
अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाइ ।
सुसुक्कसुक्कं अपगंडसुक्कं, संखिंदु एगंतवदातसुक्कं ॥१६॥
aṇuttaraṁ dhammamuīra:ittā, aṇuttaraṁ jhāṇavaraṁ jhiyāi.
susukkasukkaṁ apagaṇḍasukkaṁ, saṅkhindu ēgantavadātasukkaṁ. [16]
अणुत्तरग्गं परमं महेसी, असेसकम्मं स विसोहइत्ता ।
सिद्धिं गइं साइमणंत पत्ते, णाणेण सीलेण य दंसणेण ॥१७॥
aṇuttaraggaṁ paramaṁ mahēsī, asēsakammaṁ sa visōha:ittā.
siddhiṁ ga:iṁ sāimaṇanta pattē, ṇāṇēṇa sīlēṇa ya dansaṇēṇa. [17]
रुक्खेसु णाए जह सामली वा, जंसी रइं वेदयंती सुवण्णा ।
वणेसु वा णंदणमाहु सेट्ठे, णाणेण सीलेण य भूइपण्णे ॥१८॥
rukkhēsu ṇāē jaha sāmalī vā, jansī ra:iṁ vēdayantī suvaṇṇā.
vaṇēsu vā ṇandaṇamāhu sēṭṭhē, ṇāṇēṇa sīlēṇa ya bhūipaṇṇē. [18]
थणियं व सद्दाण अणुत्तरे उ, चंदो व ताराण महाणुभावे ।
गंधेसु वा चंदणमाहु सेट्ठे, एवं मुणीणं अपडिण्णमाहु ॥१९॥
thaṇiyaṁ va saddāṇa aṇuttarē u, chandō va tārāṇa mahāṇubhāvē.
gandhēsu vā chandaṇamāhu sēṭṭhē, ēvaṁ muṇīṇaṁ apaḍiṇṇamāhu. [19]
जहा सयंभू उदहीण सेट्ठे, णागेसु वा धरणिंदमाहु सेट्ठे ।
खोओदए वा रसवेजयंते, तवोवहाणे मुणिवेजयंते ॥२०॥
jahā sayambhū udahīṇa sēṭṭhē, ṇāgēsu vā dharaṇindamāhu sēṭṭhē.
khōōdaē vā rasavējayantē, tavōvahāṇē muṇivējayantē. [20]
हत्थीसु एरावणमाहु णाए, सीहो मियाणं सलिलाण गंगा ।
पक्खीसु वा गरुले वेणुदेवो, णिव्वाणवादीणिह णायपुत्ते ॥२१॥
hatthīsu ērāvaṇamāhu ṇāē, sīhō miyāṇaṁ salilāṇa gaṅgā.
pakkhīsu vā garulē vēṇudēvō, ṇivvāṇavādīṇiha ṇāyaputtē. [21]
जोहेसु णाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाहु ।
खत्तीण सेट्ठे जह दंतवक्के, इसीण सेट्ठे तह वद्धमाणे ॥२२॥
jōhēsu ṇāē jaha vīsasēṇē, pupphēsu vā jaha aravindamāhu.
khattīṇa sēṭṭhē jaha dantavakkē, isīṇa sēṭṭhē taha vaddhamāṇē. [22]
दाणाण सेट्ठं अभयप्पयाणं, सच्चेसु या अणवज्जं वयंति ।
तवेसु या उत्तमबंभचेरं, लोगुत्तमे समणे णायपुत्ते ॥२३॥
dāṇāṇa sēṭṭhaṁ abhayappayāṇaṁ, sachchēsu yā aṇavajjaṁ vayanti.
tavēsu yā uttamabambhachēraṁ, lōguttamē samaṇē ṇāyaputtē. [23]
ठिईण सेट्ठा लवसत्तमा वा, सभा सुहम्मा व सभाण सेट्ठा ।
णिव्वाणसेट्ठा जह सव्वधम्मा, ण णायपुत्ता परमत्थि णाणी ॥२४॥
ṭhiīṇa sēṭṭhā lavasattamā vā, sabhā suhammā va sabhāṇa sēṭṭhā.
ṇivvāṇasēṭṭhā jaha savvadhammā, ṇa ṇāyaputtā paramatthi ṇāṇī. [24]
पुढोवमे धुणइ विगयगेही, ण सण्णिहिं कुव्वइ आसुपण्णे ।
तरिउं समुद्दं व महाभवोघं, अभयंकरे वीरे अणंतचक्खू ॥२५॥
puḍhōvamē dhuṇa:i vigayagēhī, ṇa saṇṇihiṁ kuvva:i āsupaṇṇē.
tariuṁ samuddaṁ va mahābhavōghaṁ, abhayaṅkarē vīrē aṇantachakkhū. [25]
कोहं च माणं च तहेव मायं, लोभं चउत्थं अज्झत्थदोसा ।
एयाणि वंता अरहा महेसी, ण कुव्वइ पावं ण कारवेइ ॥२६॥
kōhaṁ cha māṇaṁ cha tahēva māyaṁ, lōbhaṁ cha:utthaṁ ajjhatthadōsā.
ēyāṇi vantā arahā mahēsī, ṇa kuvva:i pāvaṁ ṇa kāravēi. [26]
किरियाकिरियं वेणइयाणुवायं अण्णाणियाणं पडियच्च ठाणं
से सव्ववायं इति वेयइत्ता, उवट्ठिए संजम दीहरायं ॥२७॥
kiriyākiriyaṁ vēṇa:iyāṇuvāyaṁ aṇṇāṇiyāṇaṁ paḍiyachcha ṭhāṇaṁ
sē savvavāyaṁ iti vēya:ittā, uvaṭṭhiē sañjama dīharāyaṁ. [27]
से वारिया इत्थि सराइभत्तं, उवहाणवं दुक्खखयट्ठयाए ।
लोगं विदित्ता आरं परं च, स व्वं पभू वारिय सव्ववारं ॥२८॥
sē vāriyā itthi sarāibhattaṁ, uvahāṇavaṁ dukkhakhayaṭṭhayāē.
lōgaṁ vidittā āraṁ paraṁ cha, savvaṁ pabhū vāriya savvavāraṁ. [28]
सोच्चा य धम्मं अरहंतभासियं, समाहियं अट्ठपओवसुद्धं ।
तं सद्दहंता य जणा अणाऊ, इंदा व देवाहिव आगमिस्संति ॥२९॥
त्ति बेमि ॥
Sōchchā ya dhammaṁ arahantabhāsiyaṁ, samāhiyaṁ aṭṭhapaōvasuddhaṁ.
taṁ saddahantā ya jaṇā aṇāū, indā va dēvāhiva āgamissanti. [29]
tti bēmi.