top of page

125 gatha

Chapters

Shree Dasvaikalik Sutra

॥ पढमं अज्झयणं : दुमपुप्फिया ॥

First Adhyayan : Dumapupphiyā

Shree Dasvaikalik Sutra

॥ चउत्थं अज्झयणं : छज्जीवणिया ॥

Fourth Adhyayan : Chhajjīvaṇiyā

Shree Suyagadang Sutra

॥ छट्ठं अज्झयणं : महावीरत्थुई ॥

Sixth Adhyayan : Mahāvīratthuī

Shree Dasvaikalik Sutra

॥ बीअं अज्झयणं : सामण्णपुव्वयं ॥

Second Adhyayan : Sāmaṇṇapuvvayaṁ

Shree Utaradhyayan Sutra

॥ तइयं अज्झयणं : चाउरंगिज्जं ॥

Third Adhyayan : Chāuraṅgijjaṁ

Shree Dasvaikalik Sutra

॥ तइयं अज्झयणं : खुड्डियायारकहा ॥

Third Adhyayan : Khuḍḍiyāyārakahā

Shree Utaradhyayan Sutra

॥ चउत्थं अज्झयणं : असंखयं ॥

Fourth Adhyayan : Asaṅkhayaṁ

Shree Dasvaikalik Sutra

॥ पढमं अज्झयणं : दुमपुप्फिया ॥

First Adhyayan : Dumapupphiyā

Listen to Full Chapter Audio

धम्मो मंगलमुक्किट्ठं, अहिंसा संजमो तवो ।

देवा वि तं णमंसंति, जस्स धम्मे सया मणो ॥१॥

dhammō maṅgalamukkiṭṭhaṁ, ahinsā sañjamō tavō.

dēvā vi taṁ ṇamansanti, jassa dhammē sayā maṇō. [1]

जहा दुम्मस्स पुप्फेसु, भमरो आवियइ रसं ।

ण य पुप्फं किलामेइ, सो य पीणेइ अप्पयं ॥२॥

jahā dummassa pupphēsu, bhamarō āviya:i rasaṁ.

ṇa ya pupphaṁ kilāmēi, sō ya pīṇēi appayaṁ. [2]

एमेए समणा मुत्ता जे लोए संति साहुणो ।

विहंगमा व पुप्फेसु, दाणभत्तेसणे रया ॥३॥

ēmēē samaṇā muttā jē lōē santi sāhuṇō.

vihaṅgamā va pupphēsu, dāṇabhattēsaṇē rayā. [3]

वयं च वित्तिं लब्भामो, ण य कोइ उवहम्मइ ।

अहागडेसु रीयंते, पुप्फेसु भमरा जहा ॥४॥

vayaṁ cha vittiṁ labbhāmō, ṇa ya kōi uvahamma:i.

ahāgaḍēsu rīyantē, pupphēsu bhamarā jahā. [4]

महुगारसमा बुद्धा, जे भवंति अणिस्सिया ।

णाणापिंडरया दंता, तेण वुच्चंति साहुणो ॥५॥ त्ति बेमि ॥

mahugārasamā buddhā, jē bhavanti aṇissiyā.

ṇāṇāpiṇḍarayā dantā, tēṇa vuchchanti sāhuṇō. [5] tti bēmi.

॥ इति दुमपुप्फिया णामं पढमं अज्झयणं समत्तं ॥

End of first adhyayan named Dumapupphiyā

Chapter 1

Shree Dasvaikalik Sutra

॥ बीअं अज्झयणं : सामण्णपुव्वयं ॥

Second Adhyayan : Sāmaṇṇapuvvayaṁ

Listen to Full Chapter Audio

कहं णु कुज्जा सामण्णं, जो कामे ण णिवारए ।

पए पए विसीयंतो, संकप्पस्स वसं गओ ॥१॥

kahaṁ ṇu kujjā sāmaṇṇaṁ, jō kāmē ṇa ṇivāraē.

paē paē visīyantō, saṅkappassa vasaṁ gaō. [1]

वत्थगंधमलंकारं, इत्थीओ सयणाणि य ।

अच्छंदा जे ण भुंजंति, ण से चाइ त्ति वुच्चइ ॥२॥

vatthagandhamalaṅkāraṁ, itthīō sayaṇāṇi ya.

achchhandā jē ṇa bhuñjanti, ṇa sē chāi tti vuchcha:i. [2]

जे य कंते पिए भोए, लद्धे वि पिट्ठि कुव्वइ ।

साहीणे चयइ भोए, से हु चाइ त्ति वुच्चइ ॥३॥

jē ya kantē piē bhōē, laddhē vi piṭṭhi kuvva:i.

sāhīṇē chaya:i bhōē, sē hu chāi tti vuchcha:i. [3]

समाइ पेहाइ परिव्वयंतो, सिया मणो णिस्सरइ बहिद्धा ।

ण सा महं णो वि अहं पि तीसे, इच्चेव ताओ विणएज्ज रागं ॥४॥

samāi pēhāi parivvayantō, siyā maṇō ṇissara:i bahiddhā.

ṇa sā mahaṁ ṇō vi ahaṁ pi tīsē, ichchēva tāō viṇaējja rāgaṁ. [4]

आयावयाही चय सोगमल्लं, कामे कमाही कमियं खु दुक्खं ।

छिंदाहि दोसं विणएज्ज रागं, एवं सुही होहिसि संपराए ॥५॥

āyāvayāhī chaya sōgamallaṁ, kāmē kamāhī kamiyaṁ khu dukkhaṁ.

chhindāhi dōsaṁ viṇaējja rāgaṁ, ēvaṁ suhī hōhisi samparāē. [5]

पक्खंदे जलियं जोइं, धूमकेउं दुरासयं ।

णेच्छंति वंतयं भोत्तुं, कुले जाया अगंधणे ॥६॥

pakkhandē jaliyaṁ jōiṁ, dhūmakēuṁ durāsayaṁ.

ṇēchchhanti vantayaṁ bhōttuṁ, kulē jāyā agandhaṇē. [6]

धिरत्थु तेऽजसोकामी, जो तं जीवियकारणा ।

वंतं इच्छसि आवेउं, सेयं ते मरणं भवे ॥७॥

dhiratthu tē’jasōkāmī, jō taṁ jīviyakāraṇā.

vantaṁ ichchhasi āvēuṁ, sēyaṁ tē maraṇaṁ bhavē. [7]

अहं च भोगरायस्स तं चऽसि अंधगवण्हिणो ।

मा कुले गंधणा होमो, संजमं णिहुओ चर ॥८॥

ahaṁ cha bhōgarāyassa taṁ cha’si andhagavaṇhiṇō.

mā kulē gandhaṇā hōmō, sañjamaṁ ṇihuō chara. [8]

जइ तं काहिसि भावं, जा जा दिच्छसि णारिओ ।

वायाविद्धोव्व हडो, अट्ठियप्पा भविस्ससि ॥९॥

ja:i taṁ kāhisi bhāvaṁ, jā jā dichchhasi ṇāriō.

vāyāviddhōvva haḍō, aṭṭhiyappā bhavissasi. [9]

तीसे सो वयणं सोच्चा, संजयाइ सुभासियं ।

अंकुसेण जहा णागो, धम्मे संपडिवाइओ ॥१०॥

tīsē sō vayaṇaṁ sōchchā, sañjayāi subhāsiyaṁ.

aṅkusēṇa jahā ṇāgō, dhammē sampaḍivāiō. [10]

एवं करंति संबुद्धा, पंडिया पवियक्खणा ।

विणियट्टंति भोगेसु, जहा से पुरिसुत्तमो ॥११॥ त्ति बेमि ॥

ēvaṁ karanti sambuddhā, paṇḍiyā paviyakkhaṇā.

viṇiyaṭṭanti bhōgēsu, jahā sē purisuttamō. [11] tti bēmi.

॥ इति सामण्णपुव्वयं णामं बीअं अज्झयणं समत्तं ॥

End of second adhyayan named  Sāmaṇṇapuvvayaṁ

chapter 2
Chapter 3
Chapter 4

Shree Dasvaikalik Sutra

॥ तइयं अज्झयणं : खुड्डियायारकहा ॥

Third Adhyayan : Khuḍḍiyāyārakahā

Listen to Full Chapter Audio

संजमे सुट्ठिअप्पाणं, विप्पमुक्काण ताइणं ।

तेसिमेयमणाइण्णं णिग्गंथाण महेसिणं ॥१॥

sañjamē suṭṭhiappāṇaṁ, vippamukkāṇa tāiṇaṁ.

tēsimēyamaṇāiṇṇaṁ ṇigganthāṇa mahēsiṇaṁ. [1]

उद्देसियं कीयगडं, णियागमभिहडाणि य ।

राइभत्ते सिणाणे य, गंधमल्ले य वीयणे ॥२॥

uddēsiyaṁ kīyagaḍaṁ, ṇiyāgamabhihaḍāṇi ya.

rāibhattē siṇāṇē ya, gandhamallē ya vīyaṇē. [2]

संणिही गिहीमत्ते य, रायपिंडे किमिच्छए ।

संबाहणा दंतपहोयणा य, संपुच्छणा देहपलोयणा य ॥३॥

saṇṇihī gihīmattē ya, rāyapiṇḍē kimichchhaē.

sambāhaṇā dantapahōyaṇā ya, sampuchchhaṇā dēhapalōyaṇā ya. [3]

अट्ठावए य णालीए, छत्तस्स य धारणट्ठाए ।

तेगिच्छं पाहणा पाए, समारंभं च जोइणो ॥४॥

aṭṭhāvaē ya ṇālīē, chhattassa ya dhāraṇaṭṭhāē.

tēgichchhaṁ pāhaṇā pāē, samārambhaṁ cha jōiṇō. [4]

सिज्जायरपिंडं च आसंदी पलियंकए ।

गिहंतरणिसेज्जा य, गायस्सुव्वट्टणाणि य ॥५॥

sijjāyarapiṇḍaṁ cha āsandī paliyaṅkaē.

gihantaraṇisējjā ya, gāyassuvvaṭṭaṇāṇi ya. [5]

गिहिणो वेयावडियं, जा य आजीववत्तिया ।

तत्ताणिव्वुडभोइत्तं, आउरस्सरणाणि य ॥६॥

gihiṇō vēyāvaḍiyaṁ, jā ya ājīvavattiyā.

tattāṇivvuḍabhōittaṁ, āurassaraṇāṇi ya. [6]

मूलए सिंगबेरे य, उच्छुखंडे अणिव्वुडे ।

कंदे मूले य सच्चित्ते, फले बीए य आमए ॥७॥

mūlaē siṅgabērē ya, uchchhukhaṇḍē aṇivvuḍē.

kandē mūlē ya sachchittē, phalē bīē ya āmaē. [7]

सोवच्चले सिंधवे लोणे, रोमालोणे य आमए ।

सामुद्दे पंसुखारे य, कालालोणे य आमए ॥८॥

sōvachchalē sindhavē lōṇē, rōmālōṇē ya āmaē.

sāmuddē pansukhārē ya, kālālōṇē ya āmaē. [8]

धुवणेत्ति वमणे य, वत्थीकम्म विरेयणे ।

अंजणे दंतवण्णे य, गायब्भंगविभूसणे ॥९॥

dhuvaṇētti vamaṇē ya, vatthīkamma virēyaṇē.

añjaṇē dantavaṇṇē ya, gāyabbhaṅgavibhūsaṇē. [9]

सव्वमेयमणाइण्णं, णिग्गंथाणं महेसिणं ।

संजमम्मि य जुत्ताणं, लहुभूयविहारिणं ॥१०॥

savvamēyamaṇāiṇṇaṁ, ṇigganthāṇaṁ mahēsiṇaṁ.

sañjamammi ya juttāṇaṁ, lahubhūyavihāriṇaṁ. [10]

पंचासवपरिण्णाया, तिगुत्ता छसु संजया ।

पंचणिग्गहणा धीरा, णिग्गंथा उज्जुदंसिणो ॥११॥

pañchāsavapariṇṇāyā, tiguttā chhasu sañjayā.

pañchaṇiggahaṇā dhīrā, ṇigganthā ujjudansiṇō. [11]

आयावयंति गिम्हेसु, हेमंतेसु अवाउडा ।

वासासु पडिसंलीणा, संजया सुसमाहिया ॥१२॥

āyāvayanti gimhēsu, hēmantēsu avāuḍā.

vāsāsu paḍisanlīṇā, sañjayā susamāhiyā. [12]

परीसह रिऊदंता, धुयमोहा जिइंदिया ।

सव्वदुक्खप्पहीणट्ठा, पक्कमंति महेसिणो ॥१३॥

parīsaha riūdantā, dhuyamōhā jiindiyā.

savvadukkhappahīṇaṭṭhā, pakkamanti mahēsiṇō. [13]

दुक्कराइं करित्ताणं, दुस्सहाइं सहित्तु य ।

के इत्थ देवलोएसु, केइ सिज्झंति णीरया ॥१४॥

dukkarāiṁ karittāṇaṁ, dussahāiṁ sahittu ya.

kē ittha dēvalōēsu, kēi sijjhanti ṇīrayā. [14]

खवित्ता पुव्वकमाइं, संजमेण तवेण य ।

सिद्धिमग्गमणुप्पत्ता, ताइणो परिणिव्वुडा ॥१५॥ त्ति बेमि ॥

khavittā puvvakamāiṁ, sañjamēṇa tavēṇa ya.

siddhimaggamaṇuppattā, tāiṇō pariṇivvuḍā. [15] tti bēmi.

॥ इति खुड्डियायारकहा णामं तइयं अज्झयणं समत्तं ॥

End of third adhyayan named Khuḍḍiyāyārakahā

Shree Dasvaikalik Sutra

॥ चउत्थं अज्झयणं : छज्जीवणिया ॥
Fourth Adhyayan : Chhajjīvaṇiyā

Listen to Full Chapter Audio

अजयं चरमाणो य, पाणभूयाइं हिंसइ ।

बंधई पावयं कम्मं, तं से होइ कडुयं फलं ॥१॥

ajayaṁ charamāṇō ya, pāṇabhūyāiṁ hinsa:i.

bandhaī pāvayaṁ kammaṁ, taṁ sē hōi kaḍuyaṁ phalaṁ. [1]

अजयं चिट्ठमाणो य, पाणभूयाइं हिंसइ ।

बंधई पावयं कम्मं, तं से होइ कडुयं फलं ॥२॥

ajayaṁ chiṭṭhamāṇō ya, pāṇabhūyāiṁ hinsa:i.

bandhaī pāvayaṁ kammaṁ, taṁ sē hōi kaḍuyaṁ phalaṁ. [2]

अजयं आसमाणो य, पाणभूयाइं हिंसइ ।

बंधई पावयं कम्मं, तं से होइ कडुयं फलं ॥३॥

ajayaṁ āsamāṇō ya, pāṇabhūyāiṁ hinsa:i.

bandhaī pāvayaṁ kammaṁ, taṁ sē hōi kaḍuyaṁ phalaṁ. [3]

अजयं सयमाणो य, पाणभूयाइं हिंसइ ।

बंधई पावयं कम्मं, तं से होइ कडुयं फलं ॥४॥

ajayaṁ sayamāṇō ya, pāṇabhūyāiṁ hinsa:i.

bandhaī pāvayaṁ kammaṁ, taṁ sē hōi kaḍuyaṁ phalaṁ. [4]

अजयं भुंजमाणो य, पाणभूयाइं हिंसइ ।

बंधई पावयं कम्मं, तं से होइ कडुयं फलं ॥५॥

ajayaṁ bhuñjamāṇō ya, pāṇabhūyāiṁ hinsa:i.

bandhaī pāvayaṁ kammaṁ, taṁ sē hōi kaḍuyaṁ phalaṁ. [5]

अजयं भासमाणो य, पाणभूयाइं हिंसइ ।

बंधई पावयं कम्मं, तं से होइ कडुयं फलं ॥६॥

ajayaṁ bhāsamāṇō ya, pāṇabhūyāiṁ hinsa:i.

bandhaī pāvayaṁ kammaṁ, taṁ sē hōi kaḍuyaṁ phalaṁ. [6]

कहं चरे कहं चिट्ठे, कहमासे कहं सए ।

कहं भुंजंतो भासंतो, पावकम्मं ण बंधइ ॥७॥

kahaṁ charē kahaṁ chiṭṭhē, kahamāsē kahaṁ saē.

kahaṁ bhuñjantō bhāsantō, pāvakammaṁ ṇa bandha:i. [7]

जयं चरे जयं चिट्ठे, जयमासे जयं सए ।

जयं भुंजंतो भासंतो पावकम्मं ण बंधई ॥८॥

jayaṁ charē jayaṁ chiṭṭhē, jayamāsē jayaṁ saē.

jayaṁ bhuñjantō bhāsantō pāvakammaṁ ṇa bandhaī. [8]

सव्वभूयप्पभूयस्स, सम्मं भूयाइं पासओ ।

पिहियासवस्स दंतस्स, पावकम्मं ण बंधइ ॥९॥

savvabhūyappabhūyassa, sammaṁ bhūyāiṁ pāsaō.

pihiyāsavassa dantassa, pāvakammaṁ ṇa bandha:i. [9]

पढमं णाणं तओ दया, एवं चिट्ठइ सव्वसंजए ।

अण्णाणी किं काही, किं वा णाहीइ सेयपावगं ॥१०॥

paḍhamaṁ ṇāṇaṁ taō dayā, ēvaṁ chiṭṭha:i savvasañjaē.

aṇṇāṇī kiṁ kāhī, kiṁ vā ṇāhīi sēyapāvagaṁ. [10]

सोच्चा जाणइ कल्लाणं, सोच्चा जाणइ पावगं ।

उभयंपि जाणइ सोच्चा, जं सेयं तं समायरे ॥११॥

sōchchā jāṇa:i kallāṇaṁ, sōchchā jāṇa:i pāvagaṁ.

ubhayampi jāṇa:i sōchchā, jaṁ sēyaṁ taṁ samāyarē. [11]

जो जीवेवि ण याणेइ, अजीवे वि ण याणेइ ।

जीवाजीवे अयाणंतो, कहं सो णाहीइ संजमं ॥१२॥

jō jīvēvi ṇa yāṇēi, ajīvē vi ṇa yāṇēi.

jīvājīvē ayāṇantō, kahaṁ sō ṇāhīi sañjamaṁ. [12]

जो जीवे वि वियाणेइ, अजीवे वि वियाणेइ ।

जीवाजीवे वियाणंतो, सो हु णाहीइ संजमं ॥१३॥

jō jīvē vi viyāṇēi, ajīvē vi viyāṇēi.

jīvājīvē viyāṇantō, sō hu ṇāhīi sañjamaṁ. [13]

जया जीवमजीवे य, दोवि एए वियाणइ ।

तया गइं बहुविहं, सव्वजीवाण जाणइ ॥१४॥

jayā jīvamajīvē ya, dōvi ēē viyāṇa:i.

tayā ga:iṁ bahuvihaṁ, savvajīvāṇa jāṇa:i. [14]

जया गइं बहुविहं, सव्वजीवाण जाणइ ।

तया पुण्णं च पावं च, बंधं मोक्खं च जाणइ ॥१५॥

jayā ga:iṁ bahuvihaṁ, savvajīvāṇa jāṇa:i.

tayā puṇṇaṁ cha pāvaṁ cha, bandhaṁ mōkkhaṁ cha jāṇa:i. [15]

जया पुण्णं च पावं च, बंधं मोक्खं च जाणइ ।

तया णिव्विंदए भोए, जे दिव्वे जे य माणुसे ॥१६॥

jayā puṇṇaṁ cha pāvaṁ cha, bandhaṁ mōkkhaṁ cha jāṇa:i.

tayā ṇivvindaē bhōē, jē divvē jē ya māṇusē. [16]

जया णिव्विंदए भोए जे दिव्वे जे य माणुसे ।

तया चयइ संजोगं, सब्भिंतरबाहिरं ॥१७॥

jayā ṇivvindaē bhōē jē divvē jē ya māṇusē.

tayā chaya:i sañjōgaṁ, sabbhintarabāhiraṁ. [17]

जया चयइ संजोगं, सब्भिंतरबाहिरं ।

तया मुंडे भवित्ताणं, पव्वइए अणगारियं ॥१८॥

jayā chaya:i sañjōgaṁ, sabbhintarabāhiraṁ.

tayā muṇḍē bhavittāṇaṁ, pavva:iē aṇagāriyaṁ. [18]

जया मुंडे भवित्ताणं, पव्वइए अणगारियं ।

तया संवरमुक्किट्ठं, धम्मं फासे अणुत्तरं ॥१९॥

jayā muṇḍē bhavittāṇaṁ, pavva:iē aṇagāriyaṁ.

tayā samvaramukkiṭṭhaṁ, dhammaṁ phāsē aṇuttaraṁ. [19]

जया संवरमुक्किट्ठं, धम्मं फासे अणुत्तरं ।

तया धुणइ कम्मरयं, अबोहिकलुसं कडं ॥२०॥

jayā samvaramukkiṭṭhaṁ, dhammaṁ phāsē aṇuttaraṁ.

tayā dhuṇa:i kammarayaṁ, abōhikalusaṁ kaḍaṁ. [20]

जया धुणइ कम्मरयं, अबोहिकलुसं कडं ।

तया सव्वत्तगं णाणं, दंसणं चाभिगच्छइ ॥२१॥

jayā dhuṇa:i kammarayaṁ, abōhikalusaṁ kaḍaṁ.

tayā savvattagaṁ ṇāṇaṁ, dansaṇaṁ chābhigachchha:i. [21]

जया सव्वत्तगं णाणं, दंसणं चाभिगच्छइ ।

तया लोगमलोगं च, जिणो जाणइ केवली ॥२२॥

jayā savvattagaṁ ṇāṇaṁ, dansaṇaṁ chābhigachchha:i.

tayā lōgamalōgaṁ cha, jiṇō jāṇa:i kēvalī. [22]

जया लोगमलोगं च, जिणो जाणइ केवली ।

तया जोगे णिरुंभित्ता, सेलेसिं पडिवज्जइ ॥२३॥

jayā lōgamalōgaṁ cha, jiṇō jāṇa:i kēvalī.

tayā jōgē ṇirumbhittā, sēlēsiṁ paḍivajja:i. [23]

जया जोगे णिरुंभित्ता, सेलेसिं पडिवज्जइ ।

तया कम्मं खवित्ताणं, सिद्धिं गच्छइ णीरओ ॥२४॥

jayā jōgē ṇirumbhittā, sēlēsiṁ paḍivajja:i.

tayā kammaṁ khavittāṇaṁ, siddhiṁ gachchha:i ṇīraō. [24]

जया कम्मं खवित्ताणं, सिद्धिं गच्छइ णीरओ ।

तया लोगमत्थयत्थो, सिद्धो हवइ सासओ ॥२५॥

jayā kammaṁ khavittāṇaṁ, siddhiṁ gachchha:i ṇīraō.

tayā lōgamatthayatthō, siddhō hava:i sāsaō. [25]

सुहसायगस्स समणस्स, सायाउलगस्स णिगामसाइस्स ।

उच्छोलणापहोयस्स, दुल्लहा सुगई तारिसगस्स ॥२६॥

suhasāyagassa samaṇassa, sāyāulagassa ṇigāmasāissa.

uchchhōlaṇāpahōyassa, dullahā sugaī tārisagassa. [26]

तवोगुणपहाणस्स उज्जुमइखंतिसंजमरयस्स ।

परीसहे जिणंतस्स सुलहा सुगई तारिसगस्स ॥२७॥

tavōguṇapahāṇassa ujjuma:ikhantisañjamarayassa.

parīsahē jiṇantassa sulahā sugaī tārisagassa. [27]

पच्छावि ते पयाया, खिप्पं गच्छंति अमरभवणाइं ।

जेसिं पिओ तवो संजमो य, खंती य बंभचेरं च ॥२८॥

pachchhāvi tē payāyā, khippaṁ gachchhanti amarabhavaṇāiṁ.

jēsiṁ piō tavō sañjamō ya, khantī ya bambhachēraṁ cha. [28]

इच्चेयं छज्जीवणियं, सम्मद्दिट्ठी सया जए ।

दुल्लहं लहित्तु सामण्णं, कम्मुणा ण विराहिज्जासि ॥२९॥ त्ति बेमि ॥

ichchēyaṁ chhajjīvaṇiyaṁ, sammaddiṭṭhī sayā jaē.

dullahaṁ lahittu sāmaṇṇaṁ, kammuṇā ṇa virāhijjāsi. [29] tti bēmi.  

॥ इति छज्जीवणिया णामं चउत्थं अज्झयणं समत्तं ॥

End of fourth adhyayan named  Chhajjīvaṇiyā

Chapter 5

Shree Uttaradhyayan sutra

॥ तइयं अज्झयणं : चाउरंगिज्जं ॥

Third Adhyayan : Chāuraṅgijjaṁ

Listen to Full Chapter Audio

चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो ।

माणुसत्तं सुई सद्धा, संजमम्मि य वीरियं ॥१॥

chattāri paramaṅgāṇi, dullahāṇīha jantuṇō.

māṇusattaṁ suī saddhā, sañjamammi ya vīriyaṁ. [1]

समावण्णाण संसारे, णाणा-गोत्तासु जाइसु ।

कम्मा णाणा-विहा कट्टु, पुढो विस्संभिया पया ॥२॥

samāvaṇṇāṇa sansārē, ṇāṇā-gōttāsu jāisu.

kammā ṇāṇā-vihā kaṭṭu, puḍhō vissambhiyā payā. [2]

एगया देवलोएसु, णरएसु वि एगया ।

एगया आसुरे काये, अहाकम्मेहिं गच्छइ ॥३॥

ēgayā dēvalōēsu, ṇaraēsu vi ēgayā.

ēgayā āsurē kāyē, ahākammēhiṁ gachchha:i. [3]

एगया खत्तिओ होइ, तओ चंडाल बुक्कसो ।

तओ कीडपयंगो य, तओ कुंथू पिवीलिया ॥४॥

ēgayā khattiō hōi, taō chaṇḍāla bukkasō.

taō kīḍapayaṅgō ya, taō kunthū pivīliyā. [4]

एवमावट्ट जोणीसु, पाणिणो कम्मकिव्विसा ।

ण णिविज्जंति संसारे सव्वट्ठेसु व खत्तिया ॥५॥

ēvamāvaṭṭa jōṇīsu, pāṇiṇō kammakivvisā.

ṇa ṇivijjanti sansārē savvaṭṭhēsu va khattiyā. [5]

कम्म-संगेहिं सम्मूढा, दुक्खिया बहुवेयणा ।

अमाणुसासु जोणीसु, विणिहम्मंति पाणिणो ॥६॥

kamma-saṅgēhiṁ sammūḍhā, dukkhiyā bahuvēyaṇā.

amāṇusāsu jōṇīsu, viṇihammanti pāṇiṇō. [6]

कम्माणं तु पहाणाए, आणुपुव्वी कयाइ उ ।

जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं ॥७॥

kammāṇaṁ tu pahāṇāē, āṇupuvvī kayāi u.

jīvā sōhimaṇuppattā, āyayanti maṇussayaṁ. [7]

माणुस्सं विग्गहं लद्धुं, सुई धम्मस्स दुल्लहा ।

जं सोच्चा पडिवज्जंति, तवं खंतिमहिंसयं ॥८॥

māṇussaṁ viggahaṁ laddhuṁ, suī dhammassa dullahā.

jaṁ sōchchā paḍivajjanti, tavaṁ khantimahinsayaṁ. [8]

आहच्च सवणं लद्धुं, सद्धा परमदुल्लहा ।

सोच्चा णेयाउयं मग्गं, बहवे परिभस्सइ ॥९॥

āhachcha savaṇaṁ laddhuṁ, saddhā paramadullahā.

sōchchā ṇēyāuyaṁ maggaṁ, bahavē paribhassa:i. [9]

सुइं च लद्धुं सद्धं च, वीरियं पुण दुल्लहं ।

बहवे रोयमाणा वि, णो य णं पडिवज्जए ॥१०॥

suiṁ cha laddhuṁ saddhaṁ cha, vīriyaṁ puṇa dullahaṁ.

bahavē rōyamāṇā vi, ṇō ya ṇaṁ paḍivajjaē. [10]

माणुसत्तंमि आयाओ, जो धम्मं सोच्च सद्दहे ।

तवस्सी वीरियं लद्धुं, संवुडे णिद्धुणे रयं ॥११॥

māṇusattammi āyāō, jō dhammaṁ sōchcha saddahē.

tavassī vīriyaṁ laddhuṁ, samvuḍē ṇiddhuṇē rayaṁ. [11]

सोही उज्जुयभूयस्स, धम्मो सुद्धस्स चिट्ठइ ।

णिव्वाणं परमं जाइ, घय-सित्तिव्व पावए ॥१२॥

sōhī ujjuyabhūyassa, dhammō suddhassa chiṭṭha:i.

ṇivvāṇaṁ paramaṁ jāi, ghaya-sittivva pāvaē. [12]

विगिंच कम्मुणो हेउं, जसं संचिणु खंतिए ।

पाढवं सरीरं हिच्चा, उड्ढं पक्कमइ दिसं ॥१३॥

vigiñcha kammuṇō hēuṁ, jasaṁ sañchiṇu khantiē.

pāḍhavaṁ sarīraṁ hichchā, uḍḍhaṁ pakkama:i disaṁ. [13]

विसालिसेहिं सीलेहिं, जक्खा उत्तर-उत्तरा ।

महासुक्का व दिप्पंता, मण्णंता अपुणच्चवं ॥१४॥

visālisēhiṁ sīlēhiṁ, jakkhā uttara-uttarā.

mahāsukkā va dippantā, maṇṇantā apuṇachchavaṁ. [14]

अप्पिया देवकामाणं, कामरूव विउव्विणो ।

उड्ढं कप्पेसु चिट्ठंति, पुव्वा वाससया बहू ॥१५॥

appiyā dēvakāmāṇaṁ, kāmarūva viuvviṇō.

uḍḍhaṁ kappēsu chiṭṭhanti, puvvā vāsasayā bahū. [15]

तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खए चुया ।

उवेंति माणुसं जोणिं, से दसंगेऽभिजायइ ॥१६॥

tattha ṭhichchā jahāṭhāṇaṁ, jakkhā āukkhaē chuyā.

uvēnti māṇusaṁ jōṇiṁ, sē dasaṅgē’bhijāya:i. [16]

खेत्तं वत्थुं हिरण्णं च, पसवो दास पोरुसं ।

चत्तारि काम खंधाणि, तत्थ से उववज्जइ ॥१७॥

khēttaṁ vatthuṁ hiraṇṇaṁ cha, pasavō dāsa pōrusaṁ.

chattāri kāma khandhāṇi, tattha sē uvavajja:i. [17]

मित्तवं णायवं होइ, उच्चागोए य वण्णवं ।

अप्पायंके महापण्णे, अभिजाए जसोबले ॥१८॥

mittavaṁ ṇāyavaṁ hōi, uchchāgōē ya vaṇṇavaṁ.

appāyaṅkē mahāpaṇṇē, abhijāē jasōbalē. [18]

भोच्चा माणुस्सए भोए, अप्पडिरूवे अहाउयं ।

पुव्वं विसुद्ध-सद्धम्मे, केवलं बोहि बुज्झिया ॥१९॥

bhōchchā māṇussaē bhōē, appaḍirūvē ahāuyaṁ.

puvvaṁ visuddha-saddhammē, kēvalaṁ bōhi bujjhiyā. [19]

चउरंगं दुल्लहं णच्चा संजमं पडिवज्जिया ।

तवसा धुयकम्मंसे, सिद्धे हवइ सासए ॥२०॥ त्ति बेमि ॥

cha:uraṅgaṁ dullahaṁ ṇachchā sañjamaṁ paḍivajjiyā.

tavasā dhuyakammansē, siddhē hava:i sāsaē. [20] tti bēmi.

॥ इति चाउरंगिज्जं णामं तइअं अज्झयणं सम्मत्तं ॥

End of third adhyayan named  Chāuraṅgijjaṁ

Chapter 6

Shree Uttaradhyayan sutra

॥ चउत्थं अज्झयणं : असंखयं ॥

Fourth Adhyayan : Asaṅkhayaṁ

Listen to Full Chapter Audio

असंखयं जीविय मा पमायए, जरोवणीयस्स हु णत्थि ताणं ।

एवं वियाणाहि जणे पमत्ते, किण्णू विहिंसा अजया गहिंति ॥१॥

asaṅkhayaṁ jīviya mā pamāyaē, jarōvaṇīyassa hu ṇatthi tāṇaṁ.

ēvaṁ viyāṇāhi jaṇē pamattē, kiṇṇū vihinsā ajayā gahinti. [1]

जे पावकम्मेहिं धणं मणुस्सा, समाययंति अमइं गहाय ।

पहाय ते पासपयट्टिए णरे, वेराणुबद्धा णरयं उवेंति ॥२॥

jē pāvakammēhiṁ dhaṇaṁ maṇussā, samāyayanti ama:iṁ gahāya.

pahāya tē pāsapayaṭṭiē ṇarē, vērāṇubaddhā ṇarayaṁ uvēnti. [2]

तेणे जहा संधिमुहे गहीए, सकम्मुणा किच्चइ पावकारी ।

एवं पया पेच्च इहं च लोए, कडाण कम्माण ण मोक्ख अत्थि॥३॥

tēṇē jahā sandhimuhē gahīē, sakammuṇā kichcha:i pāvakārī.

ēvaṁ payā pēchcha ihaṁ cha lōē, kaḍāṇa kammāṇa ṇa mōkkha atthi. [3]

संसारमावण्ण परस्स अट्ठा, साहारणं जं च करेइ कम्मं ।

कम्मस्स ते तस्स उ वेयकाले, ण बंधवा बंधवयं उवेंति ॥४॥

sansāramāvaṇṇa parassa aṭṭhā, sāhāraṇaṁ jaṁ cha karēi kammaṁ.

kammassa tē tassa u vēyakālē, ṇa bandhavā bandhavayaṁ uvēnti. [4]

वित्तेण ताणं ण लभे पमत्ते, इमम्मि लोए अदुवा परत्था ।

दीवप्पणट्ठे व अणंत मोहे, णेयाउयं दट्ठुमदट्ठुमेव ॥५॥

vittēṇa tāṇaṁ ṇa labhē pamattē, imammi lōē aduvā paratthā.

dīvappaṇaṭṭhē va aṇanta mōhē, ṇēyāuyaṁ daṭṭhumadaṭṭhumēva. [5]

सुत्तेसु यावि पडिबुद्धजीवी, णो वीससे पंडिए आसुपण्णे ।

घोरा मुहुत्ता अबलं सरीरं, भारंड-पक्खी व चरेऽप्पमत्तो ॥६॥

suttēsu yāvi paḍibuddhajīvī, ṇō vīsasē paṇḍiē āsupaṇṇē.

ghōrā muhuttā abalaṁ sarīraṁ, bhāraṇḍa-pakkhī va charē’ppamattō. [6]

चरे पयाइं परिसंकमाणो, जं किंचि पासं इह मण्णमाणो ।

लाभंतरे जीविय वूहइत्ता, पच्छा परिण्णाय मलावधंसी ॥७॥

charē payāiṁ parisaṅkamāṇō, jaṁ kiñchi pāsaṁ iha maṇṇamāṇō.

lābhantarē jīviya vūha:ittā, pachchhā pariṇṇāya malāvadhansī. [7]

छंदं णिरोहेण उवेइ मोक्खं, आसे जहा सिक्खिय-वम्मधारी ।

पुव्वाइं वासाइं चरेऽप्पमत्तो, तम्हा मुणी खिप्पमुवेइ मोक्खं ॥८॥

chhandaṁ ṇirōhēṇa uvēi mōkkhaṁ, āsē jahā sikkhiya-vammadhārī.

puvvāiṁ vāsāiṁ charē’ppamattō, tamhā muṇī khippamuvēi mōkkhaṁ. [8]

स पुव्वमेवं ण लभेज्ज पच्छा, एसोवमा सासयवाइयाणं ।

विसीयइ सिढिले आउयम्मि, कालोवणीए सरीरस्स भेए ॥९॥

sa puvvamēvaṁ ṇa labhējja pachchhā, ēsōvamā sāsayavāiyāṇaṁ.

visīya:i siḍhilē āuyammi, kālōvaṇīē sarīrassa bhēē. [9]

खिप्पं ण सक्केइ विवेगमेउं, तम्हा समुट्ठाय पहाय कामे ।

समिच्च लोयं समया महेसी, आयाणरक्खी चरेऽप्पमत्तो ॥१०॥

khippaṁ ṇa sakkēi vivēgamēuṁ, tamhā samuṭṭhāya pahāya kāmē.

samichcha lōyaṁ samayā mahēsī, āyāṇarakkhī charē’ppamattō. [10]

मुहुं मुहुं मोह गुणे जयंतं, अणेग-रूवा समणं चरंतं ।

फासा फुसंति असमंजसं च, ण तेसु भिक्खू मणसा पउस्से ॥११॥

muhuṁ muhuṁ mōha guṇē jayantaṁ, aṇēga-rūvā samaṇaṁ charantaṁ.

phāsā phusanti asamañjasaṁ cha, ṇa tēsu bhikkhū maṇasā pa:ussē. [11]

मंदा य फासा बहु लोहणिज्जा, तहप्पगारेसु मणं ण कुज्जा ।

रक्खेज्ज कोहं विणएज्ज माणं, मायं ण सेवेज्ज पहेज्ज लोहं ॥१२॥

mandā ya phāsā bahu lōhaṇijjā, tahappagārēsu maṇaṁ ṇa kujjā.

rakkhējja kōhaṁ viṇaējja māṇaṁ, māyaṁ ṇa sēvējja pahējja lōhaṁ. [12]

जेऽसंखया तुच्छ परप्पवाई, ते पिज्ज-दोसाणुगया परज्झा ।

एए अहम्मे त्ति दुगुंछमाणो, कंखे गुणे जाव सरीरभेओ ॥१३॥ त्ति बेमि ॥

jē’saṅkhayā tuchchha parappavāī, tē pijja-dōsāṇugayā parajjhā.

ēē ahammē tti duguñchhamāṇō, kaṅkhē guṇē jāva sarīrabhēō. [13]

॥ इति असंखयं णामं चउत्थं अज्झयणं समत्तं ॥

End of fourth adhyayan named  Asaṅkhayaṁ

Chapter 7

Shree Suyagadang Sutra

॥ छट्ठं अज्झयणं : महावीरत्थुई ॥

Sixth Adhyayan : Mahāvīratthuī

Listen to Full Chapter Audio

पुच्छिंसु णं समणा माहणा य, अगारिणो य परतित्थिया य ।

से केइ णेगंतहियं धम्ममाहु, अणेलिसं साहुसमिक्खयाए ॥१॥

puchchhinsu ṇaṁ samaṇā māhaṇā ya, agāriṇō ya paratitthiyā ya.

sē kēi ṇēgantahiyaṁ dhammamāhu, aṇēlisaṁ sāhusamikkhayāē. [1]

कहं च णाणं कहं दंसणं से, सीलं कहं णायसुयस्स आसी ।

जाणासि णं भिक्खु जहातहेणं, अहासुयं बूहि जहा णिसंतं ॥२॥

kahaṁ cha ṇāṇaṁ kahaṁ dansaṇaṁ sē, sīlaṁ kahaṁ ṇāyasuyassa āsī.

jāṇāsi ṇaṁ bhikkhu jahātahēṇaṁ, ahāsuyaṁ būhi jahā ṇisantaṁ. [2]

खेयण्णए से कुसले महेसी, अणंतणाणी य अणंतदंसी ।

जसंसिणो चक्खुपहे ठियस्स, जाणाहि धम्मं च धिइं च पेहि ॥३॥

khēyaṇṇaē sē kusalē mahēsī, aṇantaṇāṇī ya aṇantadansī.

jasansiṇō chakkhupahē ṭhiyassa, jāṇāhi dhammaṁ cha dhiiṁ cha pēhi. [3]

उड्ढं अहे य तिरियं दिसासु, तसा य जे थावर जे य पाणा ।

से णिच्चणिच्चेहि समिक्ख पण्णे, दीवे व धम्मं समियं उदाहु ॥४॥

uḍḍhaṁ ahē ya tiriyaṁ disāsu, tasā ya jē thāvara jē ya pāṇā.

sē ṇichchaṇichchēhi samikkha paṇṇē, dīvē va dhammaṁ samiyaṁ udāhu. [4]

से सव्वदंसी अभिभूय णाणी, णिरामगंधे धिइमं ठियप्पा ।

अणुत्तरे सव्वजगंसि विज्जं, गंथा अतीते अभए अणाऊ ॥५॥

sē savvadansī abhibhūya ṇāṇī, ṇirāmagandhē dhiimaṁ ṭhiyappā.

aṇuttarē savvajagansi vijjaṁ, ganthā atītē abhaē aṇāū. [5]

से भूइपण्णे अणिएअचारी, ओहंतरे धीरे अणंतचक्खू ।

अणुत्तरं तप्पइ सूरिए वा, वइरोयणिंदे व तमं पगासे ॥६॥

sē bhūipaṇṇē aṇiēachārī, ōhantarē dhīrē aṇantachakkhū.

aṇuttaraṁ tappa:i sūriē vā, va:irōyaṇindē va tamaṁ pagāsē. [6]

अणुत्तरं धम्ममिणं जिणाणं, णेया मुणी कासव आसुपण्णे ।

इंदे व देवाण महाणुभावे, सहस्सणेया दिवि णं विसिट्ठे ॥७॥

aṇuttaraṁ dhammamiṇaṁ jiṇāṇaṁ, ṇēyā muṇī kāsava āsupaṇṇē.

indē va dēvāṇa mahāṇubhāvē, sahassaṇēyā divi ṇaṁ visiṭṭhē. [7]

से पण्णया अक्खय सागरे वा, महोदही वा वि अणंतपारे ।

अणाइले वा अकसायि मुक्के, (भिक्खु) सक्के व देवाहिवई जुइमं ॥८॥

sē paṇṇayā akkhaya sāgarē vā, mahōdahī vā vi aṇantapārē.

aṇāilē vā akasāyi mukkē, (bhikkhu) sakkē va dēvāhivaī juimaṁ. [8]

से वीरिएणं पडिपुण्णवीरिए, सुदंसणे वा णगसव्वसेट्ठे ।

सुरालए वा सि मुदागरे से, विरायएऽणेगगुणोववेए ॥९॥

sē vīriēṇaṁ paḍipuṇṇavīriē, sudansaṇē vā ṇagasavvasēṭṭhē.

surālaē vā si mudāgarē sē, virāyaē’ṇēgaguṇōvavēē. [9]

सयं सहस्साण उ जोयणाणं, तिकंडगे पंडगवेजयंते ।

से जोयणे णवणवइ सहस्से, उड्ढुस्सितो हेट्ठ सहस्समेगं ॥१०॥

sayaṁ sahassāṇa u jōyaṇāṇaṁ, tikaṇḍagē paṇḍagavējayantē.

sē jōyaṇē ṇavaṇava:i sahassē, uḍḍhussitō hēṭṭha sahassamēgaṁ. [10]

पुट्ठे णभे चिट्ठइ भूमिए ठिए, जं सूरिया अणुपरियट्टयंति ।

से हेमवण्णे बहुणंदणे य, जंसि रइं वेदयंति महिंदा ॥११॥

puṭṭhē ṇabhē chiṭṭha:i bhūmiē ṭhiē, jaṁ sūriyā aṇupariyaṭṭayanti.

sē hēmavaṇṇē bahuṇandaṇē ya, jansi ra:iṁ vēdayanti mahindā. [11]

से पव्वए सद्दमहप्पगासे, विरायइ कंचणमट्ठवण्णे ।

अणुत्तरे गिरिसु य पव्वदुग्गे, गिरिवरे से जलिए व भोमे ॥१२॥

sē pavvaē saddamahappagāsē, virāya:i kañchaṇamaṭṭhavaṇṇē.

aṇuttarē girisu ya pavvaduggē, girivarē sē jaliē va bhōmē. [12]

महीइ मज्झम्मि ठिए णगिंदे, पण्णायते सूरिय सुद्धलेस्से ।

एवं सिरीए उ स भूरिवण्णे, मणोरमे जोयइ अच्चिमाली ॥१३॥

mahīi majjhammi ṭhiē ṇagindē, paṇṇāyatē sūriya suddhalēssē.

ēvaṁ sirīē u sa bhūrivaṇṇē, maṇōramē jōya:i achchimālī. [13]

सुदंसणस्सेस जसो गिरिस्स, पवुच्चइ महतो पव्वयस्स ।

एतोवमे समणे णायपुत्ते, जाइ-जसो-दंसण-णाणसीले ॥१४॥

sudansaṇassēsa jasō girissa, pavuchcha:i mahatō pavvayassa.

ētōvamē samaṇē ṇāyaputtē, jāi-jasō-dansaṇa-ṇāṇasīlē. [14]

गिरीवरे वा णिसहायताणं, रुयगे व सेट्ठे वलयायताणं ।

तओवमे से जगभूइपण्णे, मुणीण मज्झे तमुदाहु पण्णे ॥१५॥

girīvarē vā ṇisahāyatāṇaṁ, ruyagē va sēṭṭhē valayāyatāṇaṁ.

taōvamē sē jagabhūipaṇṇē, muṇīṇa majjhē tamudāhu paṇṇē. [15]

अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाइ ।

सुसुक्कसुक्कं अपगंडसुक्कं, संखिंदु एगंतवदातसुक्कं ॥१६॥

aṇuttaraṁ dhammamuīra:ittā, aṇuttaraṁ jhāṇavaraṁ jhiyāi.

susukkasukkaṁ apagaṇḍasukkaṁ, saṅkhindu ēgantavadātasukkaṁ. [16]

अणुत्तरग्गं परमं महेसी, असेसकम्मं स विसोहइत्ता ।

सिद्धिं गइं साइमणंत पत्ते, णाणेण सीलेण य दंसणेण ॥१७॥

aṇuttaraggaṁ paramaṁ mahēsī, asēsakammaṁ sa visōha:ittā.

siddhiṁ ga:iṁ sāimaṇanta pattē, ṇāṇēṇa sīlēṇa ya dansaṇēṇa. [17]

रुक्खेसु णाए जह सामली वा, जंसी रइं वेदयंती सुवण्णा ।

वणेसु वा णंदणमाहु सेट्ठे, णाणेण सीलेण य भूइपण्णे ॥१८॥

rukkhēsu ṇāē jaha sāmalī vā, jansī ra:iṁ vēdayantī suvaṇṇā.

vaṇēsu vā ṇandaṇamāhu sēṭṭhē, ṇāṇēṇa sīlēṇa ya bhūipaṇṇē. [18]

थणियं व सद्दाण अणुत्तरे उ, चंदो व ताराण महाणुभावे ।

गंधेसु वा चंदणमाहु सेट्ठे, एवं मुणीणं अपडिण्णमाहु ॥१९॥

thaṇiyaṁ va saddāṇa aṇuttarē u, chandō va tārāṇa mahāṇubhāvē.

gandhēsu vā chandaṇamāhu sēṭṭhē, ēvaṁ muṇīṇaṁ apaḍiṇṇamāhu. [19]

जहा सयंभू उदहीण सेट्ठे, णागेसु वा धरणिंदमाहु सेट्ठे ।

खोओदए वा रसवेजयंते, तवोवहाणे मुणिवेजयंते ॥२०॥

jahā sayambhū udahīṇa sēṭṭhē, ṇāgēsu vā dharaṇindamāhu sēṭṭhē.

khōōdaē vā rasavējayantē, tavōvahāṇē muṇivējayantē. [20]

हत्थीसु एरावणमाहु णाए, सीहो मियाणं सलिलाण गंगा ।

पक्खीसु वा गरुले वेणुदेवो, णिव्वाणवादीणिह णायपुत्ते ॥२१॥

hatthīsu ērāvaṇamāhu ṇāē, sīhō miyāṇaṁ salilāṇa gaṅgā.

pakkhīsu vā garulē vēṇudēvō, ṇivvāṇavādīṇiha ṇāyaputtē. [21]

जोहेसु णाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाहु ।

खत्तीण सेट्ठे जह दंतवक्के, इसीण सेट्ठे तह वद्धमाणे ॥२२॥

jōhēsu ṇāē jaha vīsasēṇē, pupphēsu vā jaha aravindamāhu.

khattīṇa sēṭṭhē jaha dantavakkē, isīṇa sēṭṭhē taha vaddhamāṇē. [22]

दाणाण सेट्ठं अभयप्पयाणं, सच्चेसु या अणवज्जं वयंति ।

तवेसु या उत्तमबंभचेरं, लोगुत्तमे समणे णायपुत्ते ॥२३॥

dāṇāṇa sēṭṭhaṁ abhayappayāṇaṁ, sachchēsu yā aṇavajjaṁ vayanti.

tavēsu yā uttamabambhachēraṁ, lōguttamē samaṇē ṇāyaputtē. [23]

ठिईण सेट्ठा लवसत्तमा वा, सभा सुहम्मा व सभाण सेट्ठा ।

णिव्वाणसेट्ठा जह सव्वधम्मा, ण णायपुत्ता परमत्थि णाणी ॥२४॥

ṭhiīṇa sēṭṭhā lavasattamā vā, sabhā suhammā va sabhāṇa sēṭṭhā.

ṇivvāṇasēṭṭhā jaha savvadhammā, ṇa ṇāyaputtā paramatthi ṇāṇī. [24]

पुढोवमे धुणइ विगयगेही, ण सण्णिहिं कुव्वइ आसुपण्णे ।

तरिउं समुद्दं व महाभवोघं, अभयंकरे वीरे अणंतचक्खू ॥२५॥

puḍhōvamē dhuṇa:i vigayagēhī, ṇa saṇṇihiṁ kuvva:i āsupaṇṇē.

tariuṁ samuddaṁ va mahābhavōghaṁ, abhayaṅkarē vīrē aṇantachakkhū. [25]

कोहं च माणं च तहेव मायं, लोभं चउत्थं अज्झत्थदोसा ।

एयाणि वंता अरहा महेसी, ण कुव्वइ पावं ण कारवेइ ॥२६॥

kōhaṁ cha māṇaṁ cha tahēva māyaṁ, lōbhaṁ cha:utthaṁ ajjhatthadōsā.

ēyāṇi vantā arahā mahēsī, ṇa kuvva:i pāvaṁ ṇa kāravēi. [26]

किरियाकिरियं वेणइयाणुवायं अण्णाणियाणं पडियच्च ठाणं

से सव्ववायं इति वेयइत्ता, उवट्ठिए संजम दीहरायं ॥२७॥

kiriyākiriyaṁ vēṇa:iyāṇuvāyaṁ aṇṇāṇiyāṇaṁ paḍiyachcha ṭhāṇaṁ

sē savvavāyaṁ iti vēya:ittā, uvaṭṭhiē sañjama dīharāyaṁ. [27]

से वारिया इत्थि सराइभत्तं, उवहाणवं दुक्खखयट्ठयाए ।

लोगं विदित्ता आरं परं च, सव्वं पभू वारिय सव्ववारं ॥२८॥

sē vāriyā itthi sarāibhattaṁ, uvahāṇavaṁ dukkhakhayaṭṭhayāē.

lōgaṁ vidittā āraṁ paraṁ cha, savvaṁ pabhū vāriya savvavāraṁ. [28]

सोच्चा य धम्मं अरहंतभासियं, समाहियं अट्ठपओवसुद्धं ।

तं सद्दहंता य जणा अणाऊ, इंदा व देवाहिव आगमिस्संति ॥२९॥

त्ति बेमि ॥

Sōchchā ya dhammaṁ arahantabhāsiyaṁ, samāhiyaṁ aṭṭhapaōvasuddhaṁ.

taṁ saddahantā ya jaṇā aṇāū, indā va dēvāhiva āgamissanti. [29]

tti bēmi.

॥ इति महावीरत्थुई णामं छट्ठं अज्झयणं समत्तो ॥

End of sixth adhyayan named  Mahāvīratthuī

bottom of page