Shree Logassa Sutra
- Disciple
- Sep 18, 2020
- 1 min read
लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसं पि केवली ॥१॥ logassa ujjoyagare, dhammatitthayare jiṇe । arihante kittaissaṃ, cauvīsaṃ pi kevalī ॥1॥
उसभमजियं च वंदे, संभवमभिणंदणं च सुमइं च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥२॥ usabhamajiyaṃ ca vande, sambhavamabhiṇandaṇaṃ ca sumaiṃ ca । paumappahaṃ supāsaṃ, jiṇaṃ ca candappahaṃ vande ॥2॥
सुविहिं च पुप्फदंतं, सीयल-सिज्जंस-वासुपुज्जं च । विमलमणंतं च जिणं, धम्मं संतिं च वंदामि ॥३॥ suvihiṃ ca pupphadantaṃ, sīyala-sijjansa-vāsupujjaṃ ca । vimalamaṇantaṃ ca jiṇaṃ, dhammaṃ santiṃ ca vandāmi ॥3॥
कुंथुं अरं च मल्लिं, वंदे मुणिसुव्वयं णमिजिणं च । वंदामि रिट्ठणेमिं, पासं तह वद्धमाणं च ॥४॥ kunthuṃ araṃ ca malliṃ, vande muṇisuvvayaṃ ṇamijiṇaṃ ca । vandāmi riṭṭhaṇemiṃ, pāsaṃ taha vaddhamāṇaṃ ca ॥4॥
एवं मए अभिथुआ, विहुयरयमला पहीणजरमरणा । चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु ॥५॥ evaṃ mae abhithuā, vihuyarayamalā pahīṇajaramaraṇā । cauvīsaṃ pi jiṇavarā, titthayarā me pasīyantu ॥5॥
कित्तिय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा । आरुग्ग-बोहि लाभं, समाहि-वरमुत्तमं दिंतु ॥६॥ kittiya-vaṃdiya-mahiyā, je e logassa uttamā siddhā । ārugga-bohi lābhaṃ, samāhi-varamuttamaṃ diṃtu ॥6॥
चंदेसु णिम्मलयरा, आइच्चेसु अहियं पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ॥७॥ candesu ṇimmalayarā, āiccesu ahiyaṃ payāsayarā । sāgaravaragambhīrā, siddhā siddhiṃ mama disantu ॥7॥
Комментарии