top of page

Shree Logassa Sutra

लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसं पि केवली ॥१॥ logassa ujjoyagare, dhammatitthayare jiṇe । arihante kittaissaṃ, cauvīsaṃ pi kevalī ॥1॥

उसभमजियं च वंदे, संभवमभिणंदणं च सुमइं च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥२॥ usabhamajiyaṃ ca vande, sambhavamabhiṇandaṇaṃ ca sumaiṃ ca । paumappahaṃ supāsaṃ, jiṇaṃ ca candappahaṃ vande ॥2॥

सुविहिं च पुप्फदंतं, सीयल-सिज्जंस-वासुपुज्जं च । विमलमणंतं च जिणं, धम्मं संतिं च वंदामि ॥३॥  suvihiṃ ca pupphadantaṃ, sīyala-sijjansa-vāsupujjaṃ ca ।  vimalamaṇantaṃ ca jiṇaṃ, dhammaṃ santiṃ ca vandāmi ॥3॥

कुंथुं अरं च मल्लिं, वंदे मुणिसुव्वयं णमिजिणं च । वंदामि रिट्ठणेमिं, पासं तह वद्धमाणं च  ॥४॥ kunthuṃ araṃ ca malliṃ, vande muṇisuvvayaṃ ṇamijiṇaṃ ca । vandāmi riṭṭhaṇemiṃ, pāsaṃ taha vaddhamāṇaṃ ca  ॥4॥

एवं मए अभिथुआ, विहुयरयमला पहीणजरमरणा । चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु ॥५॥ evaṃ mae abhithuā, vihuyarayamalā pahīṇajaramaraṇā । cauvīsaṃ pi jiṇavarā, titthayarā me pasīyantu ॥5॥

कित्तिय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा । आरुग्ग-बोहि लाभं, समाहि-वरमुत्तमं दिंतु ॥६॥ kittiya-vaṃdiya-mahiyā, je e logassa uttamā siddhā । ārugga-bohi lābhaṃ, samāhi-varamuttamaṃ diṃtu ॥6॥

चंदेसु णिम्मलयरा, आइच्चेसु अहियं पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ॥७॥ candesu ṇimmalayarā, āiccesu ahiyaṃ payāsayarā । sāgaravaragambhīrā, siddhā siddhiṃ mama disantu ॥7॥

Recent Posts

See All
Shree Bhaktamar Stotra

भक्तामर-प्रणत-मौलिमणि-प्रभाणा मुद्द्योतकं दलित-पाप-तमोवितानम्। सम्यक् प्रणम्य जिनपादयुगं युगादा वालम्बनं भवजले पततां जनानाम् ।१।...

 
 
 
Shree Ratnakar Pachisi

મંદિર છો મુક્તિતણા, માંગલ્ય ક્રીડાના પ્રભુ! ને ઈન્દ્ર નર ને દેવતા, સેવા કરે તારી વિભુ ! સર્વજ્ઞ છો સ્વામી વળી, શિરદાર અતિશય સર્વના, ઘણું...

 
 
 
Shree Uvasaggaharam Stotra

उवसग्गहरं पासं, पासं वंदामि कम्म-घण मुक्कं । विसहर विस निन्नासं, मंगल कल्लाण आवासं ।।1।। Uvasaggaharaṃ pāsaṃ, pāsaṃ vandāmi kamma-ghaṇa...

 
 
 

Комментарии


bottom of page